________________
आगम
(४०)
प्रत
सूत्रांक
[सू.]
+ गाथा:
॥१२॥
दीप
अनुक्रम [११-३६]
भाग-5 “आवश्यक" - मूलसूत्र - १ (निर्युक्तिः+चूर्णि:) 3
निर्युक्तिः [१२४३-१४१५/१२३१-१४१८],
भाष्यं [२०५-२२७]
अध्ययनं [४], मूलं [ सूत्र / ११-३६ ] / [गाथा - १, २],
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४०] मूलसूत्र [०१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिताचूर्णि: 3
जम्हा अयोगिकेवली अलेस्सो । तत्थ कण्हलेस्सा इति द्विपदमिदं वचनं, कृष्णो द्रव्यपर्यायो वर्णः लेश्या योगपरिणामः, कृष्णद्रव्यसाचिव्याद्यः योगपरिणामः स कृष्णलेश्या, एवं नीललेश्यादीयाओवि विभासितव्याओ, अण्णे भणति कृष्णवर्ण इव लेश्या कृष्णलेश्या एवं जाव सुक्कलेस्सा, नवरं पसत्थतरो परिणाम । एत्थ लेस्सापरिणामे उदाहरणं एगत्थ छहि मणूसेहिं जंबू दिडा फलभरिता, तत्थेगो पुरिसो भणति मूला छिज्जतु तो पंडिताए खाइस्सामी, सो कण्हाए, त्रितिओ भणति मा विणा सिज्जतु, साला छिज्जंतु सो नीलाए बट्टति, तनिओ मा साला छिज्जेतु, साहाओ विछज्जंतु एवं काउलेसा, चत्थो भणति गोच्छा छिज्जंतु, एसो तेऊ, पंचमो भणति आरोभितुं खामो घुणमो वा जेण पकाणि पद्धति ताणि खामो, एसो पीताए, छट्टो भणति सयं पडिताणि पभूताणि ताणि खामो, सो सुकाए। एवं लेस्साहिवि जीवस्स विशुद्धपरिणामो अविसुद्धपरिणामो य, सजेोगिकेवलीणं सुकलेस्साए वमाणाणं नवरं जोगपच्चदयं इरियावहियं दुसमयद्वितियं एवंति। अह्वा गामघातहि दितो, पढमओ भणति सजवयं गोमासि मारेमो, त्रितिओ माणुसाणि, ततिओ पुरिसे, चउत्थो आउधहत्थे, पंचमो जे जुज्यंति, छट्टो किं एतोही मारिएहि, सूत्र वर्ण हीरंतु, एवं छल्लेसाओ समोतारेतच्याओं । एताहिं छहिं लेस्साहिं जो मे जाब दुक्कडंति । पक्कियामि सत्तर्हि भयहाणेहिं ॥ सूत्रं ॥ भयद्वाणाणि जथा सामाइए || पक्किमामि अहिं मदाणेहिं । मदस्थानानीति द्विपदं वचनं मदो नाम मानोदयादात्मोत्कर्षपरिणामः, स्थानानि तस्यैव पर्याया भेदाः, मदस्य स्थानानि मदस्थानानि तानि चाष्टी- जानिमद कुलमद बलमद रूपमद तपोमद इस्सरियमद श्रुतमद लाभमद । कोइ नरिंदादि पञ्चजितओ जातिमदं करेज्जा, एवं कुलमदादीणि विभासिज्जा | नवहिं बंभचेरगुत्तीहिं ॥। बसदि कह० ।। १६-१५ । २ । गाथा । नव बंभचेरसमाधिट्ठाणाई पण्णत्चाई
प्रतिक्रमणा ध्ययने ॥ ११३ ।
•••अत्र नव ब्रह्मचर्य - गुप्तयः वर्णयते
(126)
जीव
नीकायाः लेश्पाच
।।११२॥