________________
आगम (४०)
भाग-5 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [४], मूलं [सूत्र /११-३६] / [गाथा-१,२], नियुक्ति : [१२४३-१४१५/१२३१-१४१८], भाष्यं [२०५-२२७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [0] आवश्यकनियुक्तिः एवं जिनभद्रगणिरचिताचूर्णि: 3
S
प्रत सूत्रांक
+ गाथाः ||१२||
प्रतिक्रमणा का खेलि सिंघाणे, तत्थ उच्चारे कहं विवेगो, जथा ओघनिज्जुसीए, अहवा इमा इह निज्जुत्तीए गाथा
परिष्ठापध्ययने I उच्चारं कुब्वंतो०॥१५-१४९ । १३६८ ॥ छायाए वोसिरितव्यं जस्स गणी संसज्जति, केरािसयाए छायाए ?, जो
निका ॥११२॥
लोगस्स उपतोगरुक्खो तत्थ न बोसिरिज्जति,णिरुवभोगे वोसिरिज्जति,तस्सवि जा सयाओ पमाणाओ निग्गता तत्थ बोसिरिज्ज, 51 असति रुक्खाण कारण छाया कीरति, तेसु परिणतेसु बच्चति । काया दोणि-तसकायो थावरकायो य, जदि पडिलेहेतिवि पम-15 लज्जतिवि तो एगिदियापि रक्खिता तसावि, पडिलेहेति न पमज्जति तो थावरा रक्खिता तसा परिचत्ता, अह न पडिलेहेति पम
ज्जति थावरा परिचत्ता तसा साराक्खिता, इतरत्थ दोवि परिचत्ता, अपि पदार्थसंभावने , सुपडिलेहिएसु सुपमज्जिएसुवि ४, हा पढमं पदं पसत्थं, बितिए ततिए पक्खेण, चउत्थे दोहिबि अपसत्थं, पढम आयरितवं, सेसा परिहरितब्बा । दिसाभिग्गहे- उमे|
मूत्रपुरीपे तु, दिवा कुर्यादुदङ्मुखः । रात्रौ दक्षिणतश्चैव, तस्य त्वायुन हीयते । ॥ १ ॥ दो चेव एताओ अभिगिण्हंति | डगलमगहणे तहेव चतुभंगो । मरिय गामे एवमादि विभासा कातव्या जथासंभवे । इमा सीसथिरीकरणगाथा
गुरुमूलेवि० ॥१५-१६३ ।। एसा परिहावाणिया समिती सम्मत्ता । एत्थं पंचसुवि समितीसु पडिसिद्धकरणादिणा५ सूत्र | जो मे जाव मिच्छामिदुक्कडंति ॥ पडिकमामि छहिं जीवनिकाएहिं पुढविकारण, छ इति संखा, जीवाणं निकाया नाम
मा समूहो. अतो तेहिं छहि जीवनिकाहि जोऽतिचार इति, तंजथा- पुढविकाएणं योऽतिचारः, एवं आउतेउवाउवणतसाणं विभासा ॥११॥ ट्राएतेहिं छहिं जीवनिकाएहिं जाव मिच्छामिदुक्कडं । पडिकमामि छहिं लेसाहिं-किण्हलेसाए॥ सूत्रं । 'लिश संश्लेषणेसलि
प्यते आत्मा तैस्तैः परिणामान्तरः यथा श्लेषेण वर्णसंवन्धो भवति एवं लेश्याभिरात्मनि कर्माणि संश्लिष्यंते, योगपरिणामी लेस्था,
दीप
ABSCASHARE
अनुक्रम [११-३६]
...अत्र लेश्याया: भेदा: वर्णयते
(125)