________________
आगम
भाग-5 "आवश्यक'- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 (४०) | अध्ययनं [४], मलं सत्र /११-३६] | गाथा-१.२. निर्यक्ति: [१२४३-१४१५/१२३१-१४१८], भाष्यं २०५-२२७] भाग-5
पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत सूत्रांक
+ गाथा: ||१२||
प्रतिक्रमणा जत्थ णामग्गहणादी, णामग्गाहणं या, पज्जत्तियाणि तम्हा घेतब्वाणि, ताणि बसमा सारवंति, पक्खियचाउम्मातिएहि पडिले- कालविलंबे ध्ययने लहिज्जति, इहरया मइलिज्जति दिवसे दिवसे पडिलेहिजंताणि।
| जागरण ॥१०४॥
कालेत्ति दारं, सोय दिवसतो कालं करेज्जा रातो या, एवं कालगमणं हि पुग्वभाणितं भत्तपरिण्णा गिलाणे वा, तैमि काल-II विधि: गते जतिणा सुत्तत्थगहितसारेण (आयरितो अधिकृतो तेण) विसाओ न कातब्बो, (जंबलं कालगतो) निक्कारणे,कारणे अच्छाविज्जति, किं कारणं , रतिं ता आरक्खिततेणगसावगभयादिणा दारं न ताव उग्याडिज्जति, तेणं कालिया संविक्खाविज्जति, महजणणातो वा सो तंमि नगरे इंडिगादीहि आयरिओ वा सो तंमि नगरे सवेस या विक्खातो भत्तपच्चक्खातओ या, सनायगा वा
से भणति, जथा- अहं अणापुच्छाए ण णीहित्ति, तेण रनि ण नीणि जति, दिबसतो गंतगाणं असति चोक्खाणं, डंडिगो वा है अतीनि नीति वा, तेण दिवसतो संविक्खाविज्जति, एवं कारणे निरुद्धस्स इमो विधी-जे सेहा अपरिणता य ते ओसारेता जे गी| तत्था अभीरू जितनिदा उवायकुसला आमुकारिणो महाबलपरक्कमा महासत्ता दुद्धरिसा कतकरणा अप्पमादिणो एरिसा जे ते | जागरंति, नतु चट्टति (अपरिणते धार ) जदि पुण जागरंता अच्छिदिय अबंधिय तं सरीरगं जागरंति सुर्वति वा आणादी,तत्थ |
| पंता देवता छलेज्जा कलेवरं गयणे उद्वेज्ज चा पणच्चज्ज वा आधावेज्ज वा रसेज्ज वा बित्तासेज्ज वा भीसणेण या लोमहरिसजणजाणं सदेणं भेरवेणं अट्टहासं मुंचज्जा । जम्हा एते दोसा तम्हा छिदितुं विधि व जागरितव्वं । जाहे चेव कालगतो ताहे चेव हत्य3ापादा उक्कयारिज्जति, पच्छा थद्धा ण सक्कंति, अच्छीणि संमिलिज्जति, तोंड च से संबद्धं कीरति, मुहपोत्तियाए पज्झति, जाणि &॥१०॥ | संधाणाणि अंगुलिअंतराणि तत्थ इसि निच्छिज्जति, पादअंगुहेसु हत्थंगुट्ठसु य बक्षति । आहरणमादीणि य कहिज्जंनि । जथा
CROCHECKSCRRECT
दीप
ॐॐॐॐॐ
अनुक्रम [११-३६]
(117)