________________
भाग-5 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [४], मूलं [सूत्र /११-३६] / [गाथा-१,२], नियुक्ति: [१२४३-१४१५/१२३१-१४१८], भाष्यं [२०५-२२७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्तिः एवं जिनभद्रगणिरचिताचूर्णि: 3
यखविधि:
RSHIPR
प्रतिक्रमणालेहणति, वहणीणं, अहवा दिसाणं, जाद दिसाओ न पाडलेहेति जा डिल्लैण विणा विराहणा ते पार्वति, पढम अवरदक्षिणाएं ध्ययने
सातिष्णि धंडिला पडिलेहेतवा आसण्णे मज्झे दूरे, पढमस्स बाघातेण वितिए ततिए बा, पढमथोडल्ले भत्नपाणसमाही, तमि बिज्ज॥१०॥ माणे जदि दक्खिणं पडिलेहेति तत्थ भचपाणं न लभंति, आहारपाणे अलभंते जं विराहणं पावन्ति जाव चरिमं, अहवा
एसणं पेल्लेंति वा भिन्नं मासकप्पं कातुं बच्चंति जा य पंथे विराहणा दुविधा, जदा पूण पढमाए असति वाघाओ वा इमेहिं। उदग तेण पाला बा तदा पितिया पडिलहिज्जति, वितियाए विज्जमाणीए जइ ततियं पडिलेहिज्जति ततो उबगरणं न लब्भाति,
तेण विणा जपावति ते चेच य दोसा, एवं चउत्थी दक्षिणपुब्बा तत्थ पुण सज्झायं न करेंति , पंचमी अवरुनरा, तत्थ कलहो *भवति संजतगिहस्थअंणउत्थिएहि सद्धिं पुणो उड्डाहो विराहणा य, छट्ठी पुष्वा ताए गणभेदो चरित्तभेदो वा, सत्चमी उत्तरा, सातत्थ गेलणं जंच परितावणादि, जाव चरिमा पुरुबुचरा अणं मारेति, एते दोसा परिहरंता संबसंति । पढमाए असति वितिया,
ततिया वा न लभेज्जा, ताहे जतणाए सेसाओ कप्पंति,णतु संते । णंतपति दारं, वित्थारायामणं जं पमाणं भणितं ततो विस्थारेणवि आतामेणवि जं अतिरेग लग्भात चोक्खं सुइग,सतं चेव चोक्खं, जत्थ मलो नास्थ चित्तल वन भवति,सुइगं सुगंधि,न य विवणं, सेतं पंडुरं, ताणि गच्छे जीवितोक्कमण निमित्तं धारेतच्बाणि, जहण्णेणं तिण्णि, एर्ग पत्थरिज्जति एर्ग पाउाणिचा बज्झति ततियं ६ उरि पाउणिज्जति, एताणि तिणि जहष्णेणं, उक्कोसेणं गच्छं णाऊण बहुगाणिवि घिप्पंति, जदि ण गेण्हति पायच्छितं पावति,
आणादि,विराहणा दुबिहा, मइलकुचोल निजंते दटुं लोओ भणति-इहलोगे चेव एसा अवस्था, परलोगे पावतरिया, चोक्खमुईहिं लोगो द पसंसति, अहो लडो धम्माति,पवज्जाभिमुहा य हाँति,अहणत्थि णन्तर्गति रतणीए निएहामो तो अच्छावेंति तत्थ उदाणादी दोसा,
-%A4%AEASE
(116)