________________
आगम (४०)
भाग-5 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [४], मूलं [सूत्र /११-३६] / [गाथा-१,२], नियुक्ति : [१२४३-१४१५/१२३१-१४१८], भाष्यं [२०५-२२७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्तिः एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत सुत्रांक
CARRC
+ गाथा: ||१२||
प्रातक्रमणाजगमित्ता कढण गहाय उदगस्स टोइज्जति, ताहे अप्पणा चेव तत्थ बच्चति, एवमादी तेईदियाणं, पूलिया वा कीडएहि संसज्ज- संयतध्ययने |तिया होज्जा, सुक्खओ वा कूरो ताहे शुसिरि विकलरिज्जति, तत्थ पाणा पबिसंति । मुहुतं च रक्खिज्जति जाव विष्पसरिया।
& परिष्ठापना चरिदियाणं आसमक्खिया अक्खिमि अक्खरा ओकडिहतित्ति पेप्पज्जा,परहत्थे भने पाणए वा जयि मच्छिगा तं अणेस॥१०२॥
|णिज्जं संजतहत्थे उद्धरिज्जति, हे पडिता छारेणं तु गुंडिज्जति, कोत्थलकारिया बा बत्थे पादे वा घरं करेज्जा सव्वविवेगो, असति छिदति, अहवा अण्णाहिं घरए संकामिज्जति, संथारए मंकुणाण पुब्बगहिते साहे वा पेप्पमाणे पादपंछणेण, अदि तिनि वेलाओ पडिलेहिज्जंतेवि दिवे दिवे संसज्जइ ताहे तारिसए चेव कड्ढे सेकामिति,डंडए से वा, भमरस्सवि तहेव विवेगो, सअंडए सगही विषेगो, पूतरगस्स पुब्बभणितो विवेगो । एवमादि जथासंभव विभासा कातमा ॥
पंचेंदिया दुविहा-मणूसा णोमणूसा यमणूसा दुविहा-संजता असंजता य,संजता दुविहा-सचिना अचित्ता य,सचित्तसंजताणं कई गहणंति विवेगो,सचित्तसंजनाणं जथा निसीहे जाब इह जट्टा अधिकृता । इदाणिं अचिचसंजताणं पारिट्ठावणिया तस्स य मरणकालो,सो दुविधो-सणिमित्तो अणिमिचो य,सनिमित्तो भचपरिण्णा गिलाणो वा, अणिमित्तो आसुकारेणं,तम्हा ओधाणेतव्वं,जदिन | ओधाणेति जाय ताहिं विणा विराहणा,किंी,णाणीणं तु । तम्हा पुवं पडिलहेतब्बा। वहणी धंडिल्लं च उप्पएतत्वं । तत्थ इमाणि दाराणि
पडिलेहणा दिसा गंतए य काले दिया य राओ य । जग्गण बंधण छेदण एतं तु विधि तहिं कुज्जा।। कुसपडिमा पाणग य नियत्तणगत्तगसीसतणाई उबगरणे । काउस्सग्गपदाहिण उहाण चव बाहरणे।। उस्सग्गे सज्झाए
॥१०२॥ खमणे स्वमणस्स मग्गणा होती । बोसिरणे ओलोयण सुभासुभगती निमित्तहा।। (हा० १३१८-९) पढमदार पडि
AXXASSISTARS
दीप
अनुक्रम [११-३६]
(115)