________________
आगम (४०)
भाग-5 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [४], मूलं [सूत्र /११-३६] / [गाथा-१,२], नियुक्ति : [१२४३-१४१५/१२३१-१४१८], भाष्यं [२०५-२२७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत सूत्रांक [सू.] + गाथा: ||१२||
निकाय उच्छाएति, तेण भायणेणं सीतळपाणयं न लएति अवस्साणेण य करेण उवाहिज्जति एर्ग दोनि वा दिणे, संसत्तर्गचा विकलेध्ययने पाणं असंसनगं च एमो ण धरेति, गंधेणवि संसज्जति, संसत्तगं च गहाय न हिंडिज्जति, विराहणा होज्ज, संसत्तगं च गहायन्द्रिय
| न समुद्दिसिज्जति, जदि परिसता जे ण हिंडंति ते गति, जे य पाणा दिवा ते मया होज्ज, एगेणं पडिलहित वितिएणं सुद्धं परिष्ठापना ॥१०॥
परिभज्जति, एवं चेव महितस्स विग्गलियस्स दहियस्स, णवणीयस्स का विधी ?, महिए एगा ओंडी छुब्भति तत्थ दीसंति, असति महितस्स गोरसधोवणे, पच्छा उण्होदगं सीतलाविज्जति, पच्छा मधुरे चाउलोदगे, तेसु सुद्धं परिभुज्जति, असुद्धे तहेव विवेगो । दधिस्स पच्छतो उयवेत्ता णियले पडिलहिज्जति । तीराए मुत्तेवि एस विधी, परोवि आभोगणाभोगाए ताणि घेवड़ा
देज्जा ।। तेइंदियाणं गहर्ण, सत्तुयचुण्णाण पुच्चभणितो विधी, तिलकीडगावि तहेब, दहिए परल्लो तहेव, छगणकिमिओवि तहेक । का संथारओ गहिओ, णाते तहेव तारिसए कट्ठे संकामिज्जति, उद्देहिगाहिं गहिए पोत्ते णस्थि तस्स विगिचणा,ताहे तेसिपि लाढाइ-1
ज्जंति, तत्थ अतिति, लोए छप्पदियाओ वीसमिति सत्तदिवसे,कारणगमणं ताहे सीतलए नियाघाते, एवमादीण तहेव आगरे। |नियाघाते य विवेगो, कीडियाहिं संसते पाणए जदि जीवंति खिप्पं गलिज्जति, अहवा पडितो लेवाडेणवि हत्थेणं उद्धरितव्या, ४. अलेवाडं चेव पाणगं होति । असिवुमोयरिए तुरितं कज्ज, सहमाणेमु य कमेण कातव्यं, न य नाम न कायव्वं कातव्यं वा दाउवादेयं । एवं मक्खिगावि, संघाडएणं एगो भवं गेहति, सो चेव फुसति, वितिओ पाणयहत्थो अलेवाडो चेव, जदि कीद्धि
याओ मतियाओ तहवि गालिज्जंति, मेहं उवहणंति, मच्छिगाहिं वमेति, जदि तंदुलोदगमादिसु पूयरओ ताहे पगासमुहे भायणे | छुभित्ता,पत्तेणं ददरओ कीसति, ताहे कोसरण खोरएणं वा उक्कढिज्जति, थोबएणं पाणएणं समं बिगिचिज्जति आउक्कार्य
दीप
अनुक्रम [११-३६]
(114)