________________
आगम
(४०)
प्रत
सूत्रांक
[सू.]
+ गाथा:
||2,3||
दीप
अनुक्रम [११-३६]
भाग-5 “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः+चूर्णि:) 3
निर्युक्तिः [१२४३-१४१५/१२३१-१४१८],
भाष्यं [२०५-२२७]
अध्ययनं [४], मूलं [ सूत्र / ११-३६ ] / [गाथा - १, २],
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४०] मूलसूत्र [०१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रतिक्रमणा
ध्ययने
॥१००॥
गोएगिदिया दुविहा तसा गोतसा य, गोतसा ठप्पा, तसा विगलिंदिया पंचेंदिया, विगलिंदिया तिविहा- वि० ति० चतु०, बेइंद्रियाणं आयसमुत्थं जलोगा गंडादीसु कज्जेसु गहिता तत्थेव विकिंचति, सत्तुगा वा आलेविनिमित्तं ऊरणिगासंसत्ता गहिता, विसोहिता आगरे विर्गिचिति, सति आगरे सत्तएहिं समं, निव्याघाते संसत्तदेसे कत्थइ होज्जा । अणाभोग गहणं तं दे व न गंतव्वं, असिवादीहिं गंमेज्जा जत्थ सतुगा तत्थ क्रूरं मग्गति, न लम्भति तद्देवसिए सत्थुए मग्गंतु, असतीए वितियततिय०, असति पडिलेहिय गेण्हतु, बेला अतिकमति अद्धाणं वा, संकिता विभत्तुं घेप्पंति, वाहिँ उज्जाणे देवकुले पडिसयस्स चाहिं रयचाणं पत्थरंतूण उवरिं एकं पडलं मसिणं तत्थ पल्लत्थिज्र्ज्जति, तिष्णि ऊरणिगपडिलेहणाओ, नत्थि जदि ताहे पुणो पडिलेहणाओ, तिष्णि मुट्ठी पगहाय जदि सुद्धा परिभुज्जति, एगंमि दिट्ठे पुणोषि मूलाओ पडिलेहिज्जति, जे तत्थ पाणा ते मल्लए सत्तएहिं सम ठविज्जति, आगराइसु विंगचिज्जति, एवं भत्ते, जादे पाणगं संसज्जेज्जा आयामं घेप्पति, पाणग्गहणं बीयपत्ते पडिलेहेत्ता उम्गाहितए हुभति, संसतं जातं रसएहि ताहे सपडिग्गह वोसिरति, नत्थि पाद अंबिलीए उत्ता सुष्णघराईसु, गत्थि उल्लिया सुक्खियाए, मिम्मओ नत्थि तो अष्णं कप्परं मग्गिज्जति, तत्थ छुभित्ता अबिलिबीयाणि छोट्टण वाडिको अणमि वा गुम्मादिमि छुमति जथा न कोइ पयति, नत्थि अपारिहारिंग पडिहारिगे छुमति, अंबिलीr affaलीए वा तिकालं पडिलेहेति दिणे दिणे, सुद्धं छद्दिज्जति, न सुज्झति सुक्खति तु अण्णंपि थोवं छुम्भति, ताहे सुद्ध पडितविज्जति, भाषणं च पडितप्पिज्जति, नत्थि भायणं ताहे अडवीए अणागमणपथे छाधीए जो चिक्खल्लो तत्थ खणित्ता मिच्छिदं लिपित्ता पत्तणालेणं जयणाए छुम्भति, एकसिं पाणएणे भमाडेति, तंपि तत्थेव छुम्भति, एवं तिष्णि वारे, पच्छा कप्पेति, कट्टएहि मालकं करेति, चिक्खल्लेणं लिंपति, कंटगसाहाए
(113)
विकले
न्द्रियपरिष्ठापना
| ॥१००॥