________________
आगम (४०)
भाग-5 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [४], मूलं [सूत्र /११-३६] / [गाथा-१,२], नियुक्ति : [१२४३-१४१५/१२३१-१४१८], भाष्यं [२०५-२२७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत
सूत्रांक
[सू.] + गाथा: ||१२||
प्रतिक्रमणाट ततियाए सचित्तो, मज्झिमे वितियाए आरद्धो चउत्थीए सचिनो, मंदसीए ततियाए आरंभो, पंचमाए पोरुसीते सचिसो, उण्ड- वनस्पतिध्ययने काले मैदे उहे मज्झे उकासे दिवसा, नवीर तिनि चनारि पंच य, एवं वस्थिस्स, दतियस्स पुबघतस्स एसेव कालविभागो, जो पारष्ठापना
पुण ताहचेन धमित्ता पाणियं उत्तारिज्जति तस्स पढमे हत्यसते अचिचो, चितीए मीसो ततिए सचित्ता, कालविभागो मस्थि, ॥ ९९॥
जेण पाणित पर्यईए सीयलं, पुर्व अचित्तो मग्गिज्जति, पच्छा मीसो, पच्छा सचित्तोधि, अणाभोगेण एस अचिचो मीसगसचिचा गहिता, परोवि एवं चेव जाणतो वा अजाणतो बा देज्जा, नाते तसेवा, अणिच्छंते उव्वरगं सकवाडं पविसित्ता सणिय मुंचति ।
पच्छा सालाएवि, पच्छा निगुंजे महरे, पच्छा संघाडियाओषि जतणाए, एवं दतितस्सवि, सचित्त। वा अचित्तो वा मीसे था होतुर *सबस्सवि एस विधी मा अण्णं बिरादेहितित्ति ।
वणस्सइकाइयस्सवि आतसमुत्थं आभोगण गिलाणादिकज्जेसु मूलादीणं गहणं होज्जा, अणाभोगेण वा गहितं, मक्ते वा लोट्टो पडितो तलपिडिगं वा, कुक्कुसस्स य सो व पोरिसिविभागो, दुक्खोहितओ चिरपि होज्जा, इधणं वा पप्प परो अल्लएण| मीसितगं चबलगमीसितगाणि वा पीलणि कूरउंडियाए वा अंतो छोटूर्ण करमंदिपहिं वा संमं कैजियो अंणतरो वा बीजकायो पडितो।
होज्जा, तिलाण वा एवं गहणं होज्जा, निबतिलमातीपसु होज्जा, जदि आभोगगहितं आभोगेण वा दिण्ण विवेगो, अणामोगगहिते लादिष्णे वा जदि तरति विगिचिउं पढमं परपादे, सपादे संधारए लट्ठीए वा पण ओ हवेज्जा ताहे उण्डं सीतं च णाऊणं विगिंचणा | |९९॥ मएस बणस्ससिकायो । पच्छा अंनो काते । एसि बिगिचणाविधी, अल्लग अल्लगखचे, सेसाण आगरे, असती आगरस्स निवाघाते दामहराए भूमीए अन्नो वा कप्परे वा पत्ते वा, एस विधी । एगिदिया गता ।।
दीप
अनुक्रम [११-३६]
(112)