________________
आगम (४०)
भाग-5 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [४], मूलं [सूत्र /११-३६] / [गाथा-१,२], नियुक्ति : [१२४३-१४१५/१२३१-१४१८], भाष्यं [२०५-२२७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्तिः एवं जिनभद्रगणिरचिताचूर्णि: 3
--
3 अनिवापु
प्रत सुत्रांक
+ गाथाः ||१२||
प्रतिक्रमणा एणं जीवज्जति, मूले से दोरो बज्झति, ओसकावेतुं पाणितं ईसि असंपत्तं मूलदोरो उक्खिप्पति, ताहे पलोट्टति, नस्थि कूवो दूरे वा ध्ययने | तेणसावयभयं वा होज्जा ताधे सीतलपमुहरुक्खस्स हेट्ठा सपडिग्ग योसिरति, न होज्ज पातं ताहे तुल्लगे पुढविकाय माग्गडं तेणी
परिष्ठापना ॥९८॥1
परिवति, असति मुक्कंपि उण्होदगेण उल्ले ता पच्छा परिदृविज्जति, नियाघाते चिक्खल्ले वा खई खणितूण पत्तनालण विगि-। चिज्जति छादिस च. करेति, एसा विधी, जं पडिणियनाए आउक्काए मीसेतूण दिण्णं तं विगिपिज्जति, जो संजतस्स पुष्वगाहिते पाणीए आउक्काओ अणाभोगण दिण्णो, जदि परिणतो परिमज्जति, नदि परिणमति जेण कालेण डिल्ल पावति विगिचितव, जत्थ हरतणुग पडेज्जतं कालं पडिमिछत्ता विगिचिज्जति । तेउकाओ आयसमुत्थो आभोगेण संजतस्स अगणिक्काएण कज्ज, जातं अहिडको वा डंभिज्जति फोडगा वा वातगंथी वा अंतवद्धी बा बसहीए वा दीहजातिओ पविट्ठो पोट्टसल वा तावेयचं, एवमादीहि आणीत कते कज्जे तस्थेव पडिच्छुम्भति, नदेति तो तेहिं कहिं जो अगणी तज्जातीओ तत्थ विगिचिज्जति, न होज्ज सोषि न देण्ज वा ताहे तज्जाइएण छारेण उच्छादिज्जति, पच्छा अण्णजातीएणपि, दीवएसु ताई गालिज्जति बढी य निप्पीलिज्जति, मल्लगसंपुढं कीरति पच्छा अहातुं पालेति, मनपच्चक्खातगादिसु मल्लयसंपुढए कातूण अच्छति, सारक्खिज्जति, *कते कज्जे तहेय विधेगो, अणाभोगणं खल्लगलोयछारादिस, तहेव परो आभोगणं मग्गिती देज्जा, छारेण पाकमितो, वसहीए कावा अगाण जोतिया करेज्जा तहेव विवेगो, अणाभोगेणवि एते च्चेव पूषालयं वा सईगाल देज्जा तहेब विवेगो।।
।। ९८॥ याउकाए आयसमुत्थं आभोगणं, फह, बत्थिणा दतिएण वा कज्ज. सो कदाइ सचित्ती अचित्ती मीसोवा, दुविधो कालोसीतो उण्हो वा, सीतो तिविधी, लाहोवि तिविहो, उकोसए जहिं धंतो भवति ताए पढमाए पोरिसाए अचित्तो वितियाए मीसो
दीप
अनुक्रम [११-३६]
।
(111)