________________
आगम
(४०)
प्रत
सूत्रांक
[सू.]
+ गाथा:
॥१२॥
दीप
अनुक्रम [११-३६]
भाग-5 “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः+चूर्णि:) 3
निर्युक्तिः [१२४३-१४१५/१२३१-१४१८],
भाष्यं [२०५-२२७]
अध्ययनं [४], मूलं [ सूत्र / ११-३६ ] / [गाथा- १,२], पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४०] मूलसूत्र [०१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रतिक्रमणा ध्ययने
॥ ९७ ॥ *
आगरे परिडुविज्जति, णत्थि आगरा पंथ वा वट्टंति विगालो व जातो ताहे सुक्खगं महुरगं कप्परं मग्गिज्जति, ताहे महुररुक्ख हेडा ठविज्जति, जथा उण्हेण य ओसाए ण य छिप्पति, न होज्ज कप्परं ताहे वडपचए पिप्पलपत्तए वा कातून परिहविज्जति, एवं जथाविधं विभासेज्जा इति ।
आक्कावि दुवि गहणं, आयाए णातं अणातं च एवं परेणचि णातं अणातं च, आताए जाणं तस्स विसकुंभे हणितच्चओ विसफोडिगा वा सिंचियव्त्रा विसं वा खाइतं मुच्छाए पडितो, गिलामो वा, एवमादिसु पुन्यमचित्तं पच्छा मी अहुणुव्यत्तं तंदुलोदगादि, अवरकज्जे सचित्तपि, सयमेव, पच्छा अण्णेवि, सव्वत्थ विधीए कते कज्जे ससे तत्थेव परिडुविज्जति न देज्ज ताहे पुच्छिज्जतिकतो आणिीतं १, जदि साहति तत्थ परिवेतव्यं आगरे, ण साहेज्ज ण वा जाणेज्जा पच्छा वण्णादीहिं उवलक्खेतुं तत्थ परिवेति, अणाभोगा कोंकणेसु पाणिय अंबिलं च एगत्थ बेहयाए अच्छति, अविरतिया मग्गिता भणति एतो गेण्हाहि, तेण अधिलंति पाणितं गर्हितं, जाते तत्थेव छुभेज्जा, अह न देति ताहे आगरे, एवं अणाभोगा, परसमुत्थे जाणंती अणुकंपाए चैव देज्जाण एते भगवंतो पाणियस्स रसं जाणति हरतोदगं देज्जा, पडिणियत्ताए वा देज्जा वताणि से भज्जंतुति, पाते तत्थेव साहरितव्वं, न देज्ज जतो आणीतं तं ठाणं पुच्छिज्जति, तत्थ नेतुं परिङ्कविज्जति, न जाणेज्ज० वण्णादीहिं लक्खिज्जति, ताहे नदीपाणीतं तं नदीए विगिंचेज्जा, एवं तलागपाणीतं तलाए, अगडवाविसरमादिसु ठाणेसु विगिंचिज्जति, जदि सुक्कं पाणितं वडपत्तं पिप्पलपत्तं वा अहेतूण सणितं विर्गिचिज्जति, जथा ऊयूरो न जायति पत्ताणं, असतीए भाणस्स तु सार्णयं उदयं अलियाविज्जति ताहे विगिंचिज्जति, अह कूवोदगं ताहे जे कूवतडा उल्ला तत्थ सायं णिसरति, अणुल्हसंते सुक्का तडा होज्जा उल्लगं च ठाणं नत्थि ताहे भाणं सिक
(110)
अप्कायपरिष्ठापना
॥ ९७ ॥