________________
आगम (४०)
भाग-5 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [४], मूलं [सूत्र /११-३६] / [गाथा-१,२], नियुक्ति : [१२४३-१४१५/१२३१-१४१८], भाष्यं [२०५-२२७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [0] आवश्यकनियुक्तिः एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत सुत्रांक [सू.] + गाथा: ||१२||
प्रतिक्रमणा संजताणं परिद्वावणियाविहाणं उदाहु अण्णंपि अस्थि ?, उच्यते- अस्ति, किंत परिडविज्जति? कहं या परिविज्जति ! रतेणा-17 पृथ्वीपरिध्ययने मिसंबंधेण पारिद्वावणियनिज्जुत्ती आगता, तत्थ मूलगाथाउवग्पातो
लाष्ठापना ॥९६ ॥
पारिट्टायणियविधि वोच्छामि धीरपुरिसपणतं । णाऊण सुविहिता पक्षपणसारं अणुचरंति ॥१५॥१२॥१२८६||PI एताए विभासाए कातव्या, सा पारिट्ठावणिया समासओ दुविधा- एगिदियपरिहापणिया णोएगिदियपरिट्ठावणिया य, दोण्हवि | विधी भण्णति- तत्थ एगिंदियपारिट्ठावणिया पंचविवा- पुढवी आऊ ते 5०वाऊ०वणस्सइ०, तत्थ पुढविकायस्स दुविधं गहणं
आपसमुत्थं च परसमुत्थं च, आयसमुत्थं जं सर्य गहति, परसमुत्थं जं परो देति, सर्य आभोगेण वा गेण्हेज्जा अणाभोगेण वा, परावि आभोएण वा देज्जा अणाभोएण वा, तत्थ आयसमुन्थं आभोएण कह होज्ज', साहू अधिणा खतितो विसं व खाइत विसफोडिगा वा उद्विता, तत्थ जो अचित्तो पुढविकायो केणइ आणितो सो मग्गिन्जति, नस्थि ताहे अडवीओ आणिज्जति, तत्थ नवि होज्ज अचित्तो ताहे मीसो अन्नो हलक्खणणकुहमादिसु आणिज्जति, न होज्ज ताहे अडवीए पंथो बंमिए दुदहए चा, न होज्जा पच्छा सचित्तो घेप्पति, आसुकारितं वा कज्ज होज्जा जो लदो सो आणिज्जति, एवं लोणपि जाणतो०,अणाभोगेण तेण
लोण मम्गितं अचिचंतिकातुं, मीसगं सचित्तं वा घेनु पच्छा णात, तस्थेव छदेतब्वं, खंडे वा मग्गिते एतं खंडित्ति लोणं दिण्णं, ४ तपि तहि चेष विगिचितब्ब, ण देज्जा ताहे अप्पणा बिगिचितव्वं, एतं आयसमुत्थं दुविहंपि,परसमुत्थं आभोगेण वाताव सचित्तमिडिया लोणं वा दियां, अणाभोगेण वा खडं मग्गितं, लोणं देज्जा,तस्स घेव दायच ,णेच्छेज्जा ताहे पुच्छिज्जति-कतो आणीती, ॥१६॥
जस्थ साहति तत्थ तुं विगिचिज्जति, ण साहेज्ज ण वा जाणामोसि भणेज्जा ताहेत उवलक्खेतव्वं वष्णरसगंधकासेहि, वस्थ
55
दीप
मट
अनुक्रम [११-३६]
...अत्र पारिष्ठापनिकी स्वरुपम् दर्शयते
(109)