________________
आगम (४०)
भाग-5 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [४], मूलं [सूत्र /११-३६] / [गाथा-१,२], नियुक्ति : [१२४३-१४१५/१२३१-१४१८], भाष्यं [२०५-२२७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत सुत्रांक
प्रतिक्रमणा ध्ययने
॥९५॥
+ गाथा: ||१२||
L-CRORSCIRCTCH
| गता पंचवि, एते एसणाए ।। आदाणभंडमत्तनिवेवणासमितीए- आदाणं- गहणं निक्खेवो-ठवणा. न पडिलहेति न पम- समितयः ज्जति चतुभंगो, तत्थ चउत्थे पत्तारि गमगा,दुष्पडिलहितं दुप्पमज्जितं च चतुभंगो, आदिल्ला अप्पसस्था, अंतिल्लो अ पसत्थो, तस्थादाहरणं-आयरिएहि साधू भणिता- गाम पवाचामो, उम्गाहितं, केणति कारणेण ठिता, एगी एत्ताह पडिलाहताणाच ठरतु-15 मारद्धो, साधूहि चोदितो भणति- किंस्थ सप्पो होज्जा जो एति, देवताए तहेव कत, आउट्टा मिच्छादुफडेति, एस जहण्णओIN समितो । अण्णो तेणेव विधिणा पडिलेहिता ठवेति, सो उकोससमितो । अहवा दिडिवाइंग, सेविसुतो पबहतो, सेहो, पंचण्हं संजतसताणं जो जो एति तस्स तस्स दंडगं गहाय ठनेति, एवं तस्स ठितगस्स अच्छतस्स अण्णो एति अण्णा जाति, सा भगव अतुरियमचवलं उबरि हेट्ठा य पमज्जिना ठवेति, एवं बहुएणवि कालेण न परितमति । उच्चारपासवणखेलार्सिघाणगपारिहावणियासमितीए- एस्थवि स भंगा, तस्थ उदाहरणं-धम्मलई पारिट्ठावणियासमितो समाहिपरिट्ठावणे अभिग्गहणं, सकासणचलणं, मिच्छदिहिआगमणं,किचिल्लियाविउधणं, काइया संजता, बाहाडिओ य, मत्तओ निग्गतो पच्छात, ताह सरता साहात य किलामिज्जातान्ति पपीतो, देवेण वारितो, बंदित्ता गतो। बितियं दिविवाएग-एगो चेल्लओ, तेण डिलं न पडिलहितं, बेयाले सो रनि काइयाडो जातो, न पेहितति न बोसिरति, देवताए उज्जातो कतो, अणुकंपाए, दिट्ठा भूमिति चोसिरिय । एस४ समितो,वितिओ असमिती, चउब्धीसं उच्चारपासवणभूमीसु तिणि कालभूमीओ न पाडलेहेति, भणति-किमेत्थ उहो उवविसेज्जी, देवता उद्रवेण तस्थ ठिता, काइयटुं पढमाए गतो, दिट्ठो उट्टो बितियाए गतो, तत्थवि एवं, ततियाए, ताहे तेण उडवितो, तत्थ देवताए पडिचोदितो-कीस सत्तवीस न पडिलहिसि ?, संम पडिवणो, एस पारिट्ठावणियासमितिति । किं एत्तियं चेव ।
दीप
अनुक्रम [११-३६]
-
(108)