________________
आगम
(४०)
प्रत
सूत्रांक
[सू.]
+ गाथा:
॥१२॥
टीप
अनुक्रम
[११-३६]
भाग-5 "आवश्यक" मूलसूत्र-१ (निर्युक्तिः+चूर्णि:) 3
अध्ययनं [४], मूलं [सूत्र / ११-३६ ] / [गाथा-१,२] निर्मुक्तिः [१२४३-१४१५/१२३१-१४१८
आयं [२०५-२२७]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४०] मूलसूत्र [०१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रतिक्रमणा ध्ययने
॥ ९४ ॥
तो णवि पेच्छह नवि सुणेह ?, साधू भगति- बहुं सुणेति कण्णेहिं० सिलोगो, एवमादि। एसणासमितीए- नंदिसेणो अणगारो, मगहाजणवए सालिग्गामो, तत्येगो गाहाबती, तस्स पुत्ती नंदिसेणो, तस्स गन्भस्थस्स पिता मतो, माता छम्मासिस्स, मातुसिता संबद्धित अणदा मंदिबद्धणो अणगारो साधुसंपरिवुडो विहरमाणो तं गाममागओ, उज्जाणे ठितो, साधू भिक्खस्स गता, नंदिसेणो भणति के तुम्भे ? केरिसो वा तुम्भं धम्मो ?, साधुद्धिं भणितो- आयरिया जाणति, उज्जाणे, तत्थ गंतुं पुच्छाहि, गतो, पुच्छितो, पवतो, छट्ठक्खमओ जातो, अभिग्ग गण्डति बेयावच्च मए कायति, सको गुणग्गहणं करेति अदीणमणसो वेयावच्चे अतिो, जो जं दब्बं इच्छति साहू तं तस्स सो देति, एगो देवो मिच्छद्दिट्ठी असतो आगतो, साधुरूवं विउत्ति उन्भडओ पडिस्सयं आगतो. नंदिसेणस्स छट्ठस्स पारण पढने कबले उक्खिते देवसमणो भुत्तं पत्तो भणति चितिजो तिसाए पडितो अतरंतो ठितो वाहिं, जइ कोइ सद्दहति वैयावच्चं तुरितं घेत्तृणं पाणगं जातु नंदिसेणो अपारितो चैव पाणगस्स गार्म अतिगतो, भिक्खन्तो हिंडतो देवाणुभावेणं न लभति, चिरस्स लद्ध, महाय गतो, साहुं न पेच्छति, बाहरति, चिरेण वाया दिण्णा, देवेण अतिसारजुत्तो साहू विउच्चितो, भणति य णं-धि मुंड एच्चिरस्स आगतो, वैयावच्चेवि कवडबुद्धी, भणति - मिच्छादुकडंति, पाणगं चिरेण लद्धति, भणति किह ते गामं नेमि है, कि अंसेण पिट्टीएत्ति, भणति असे, असे का पविट्ठो, असुभकलमलं सूयति, गुरुगं च अप्प करेति, भणति य-मा तूर खलखलाविज्जामि, पुणो तुराहित्ति, एवं बहुसो विक्खाभे जाणेह तरति खोभतु ताहे सो तुट्टो, संमतं पडिवण्णो, बंदिता पडिगतो । एस एसणास मितो अहवा इमं दिवातियं, पंच संजता महल्लाओ अद्वाणाओ तन्हाछुहाकिलंता निग्गता, वेयालि गामं अतिगता पाणगं मग्गंति, अणेसणं लोगो करेति, न लर्द्ध, काल
(107)
समितयः
॥ ९४ ॥