________________
आगम (४०)
भाग-5 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [४], मूलं [सूत्र /११-३६] / [गाथा-१,२], नियुक्ति: [१२४३-१४१५/१२३१-१४१८], भाष्यं [२०५-२२७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत
SH
महा
सूत्रांक
+ गाथा: ||१२||
प्रतिक्रमणा पडिमामि पहिं कामगुणेहिं सद्देणं । म । सूत्रं ॥ एत्थ रचो दुट्ठो वा मूढो वा जाब दुकति ।
कामगुणा पष्टिकमामि पंचहिं महब्बतेहिं पाणातिपाताओ वेरमण । मृ । सूत्रं ॥ तत्थ पाणानिपातो नाम पाणार्ग साधुमेरा
व्रतानि च द्रातिकमेण पातो । मुसाबातो नाम असच्चवयणं, साधूणमधित तमसच्च, सत्ताहियं असच्चंति चयणाओ, किंच अहिती, जे साधुमे-II
रातिक्कमणंति । अदिबादाणं नाम जं साधूण अणणुणात। मेधुणं नाम अबभचर, चमें तच्च जेसि अस्थि ते बंभा, तेहि इत्यिमा
दिविसय अणायरितं अचंभचरितं । परिग्गहो नाम साधुमेरातिक्कमेण गहो । एसि विरमण बिवेगो, साधुमेरतिक्कमणे प पिडिसेवणाए विराधणा, सो य देसे सव्ये य, तत्थ पुण पन्छिसविधाणं, साधुमेराए पडिसेतो आराहगो जतो एवं विभामा। TV एत्थ पंचसुवि उदयभावेसु वडमाणेण पडिसिद्धकरणादिणा जाब मिच्छामिदु कडेति। एत्थ केइ अण्णपि पढंति- पडिकमामि
पंचहिं आसयदारेहि-मिच्छत्तअचिरतिपमादकसायजोगहि, पंचहि-अणासवदारहिं संमत्तविरति अपमाअकसा. यित्तअजोगित्तेहि,पंचहिं निज्जरहाणेहिं नाणदंसणचरित्ततवसंजमहिति। पडिकमामि पंचहिं समीतीहिं ईरियासमितीए । न । सूचं । पयत्तवओ पवित्ती समिती, ईरियासमिती गच्छंतस्स | तस्थोदाहरण
एगो साहू ईरियासमिईए जुत्तो सकस्स आसणं चलित,वंदति, मिच्छदिड्डी देवो आगतो, मच्छियप्पमाणाओ मंडकियाओ I विउच्वति पिट्टओ हस्थिभयंगति न मिदति,हधिणा उक्विचितुं पाडितो,न सरीरं पेहति, सत्ता मारिज्जिहित्ति जीवदयापरिवतो,
अहवा अरहणणो समितो,असमिओ देवताए पादो छिण्णा,अण्णाए संधितो । मासासमितीए-एगो साहू पगररोहगे भिक्सक्स निग्गतो, कढगे हिंडतो पुच्छितो- केजदया आसा हत्थी एवमादि, मणति-न सुष्ट जाणामो समायजोगवक्खित्ता, किह हिंडता
दीप
-%
सूत्र
अनुक्रम [११-३६]
CF%
॥९३॥
ॐ
(106)