________________
आगम
(४०)
प्रत
सूत्रांक
[सू.]
+ गाथा:
॥१२॥
दीप
अनुक्रम
[११-३६]
भाग-5 “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः+चूर्णि:) 3
अध्ययनं [४], मूलं [ सूत्र / ११-३६ ] / [गाथा-१, २], निर्युक्तिः [१२४३-१४१५/१२३१-१४१८],
भाष्यं [२०५-२२७]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४०]मूलसूत्र [०१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रतिक्रमणा ध्ययने
॥ ९२ ॥
असिमादि ११ आणमणिया दुविधा- जीव० अजीव, जीवआणमणिया जीवं आज्ञापयति परेण, एवं अजीवंपि १२ बेयारणी जीव० अजीव०, जीववेयारणिया जीवं विदारयति अजीवं विदारेति, फेडतीत्यर्थः १३ अणाभोगबत्तिया अणाभोगअतियणया य अणाभोगनिक्खेवणया य, अणाभोगी अण्णाण, आदियणं वा गहणं निक्खेवणं ठवणं १४ अणवकंवबत्तिया दुविधा - इहलोगे परलोगे य, इहलोगे अणवकखवतिया लोगविरुद्धाणि चौरिकादीणि करेति, जेण यहबंधादीणि इद्देव पावति परलोग अणवर्कखवचिया हिंसादिकंमाणि करेमाणो परलोगं नावकखति १५ पयोगकिरिया मण० वय० काय० तत्थ मणे पयोगकिरिया अड्रोइज्झाणादी इंदियप्रसृतो अणियमितमण इति, वइपयोग० सावज्जभासणं, कायपयोग पमत्तस्स गमनागमणादि १६ समुद्राणकिरिया देसोवघात सब्बोवघात, ०, तत्थ देसोवघातसमुदाणकिरिया कोइ कस्सइ इंदियदे सोवघातं करेति सच्योवघातसमुदाण किरिया सव्यपगारेण इंदियं विणासेति १७ पेज्जयतिया दुविधा मायनिस्सिता लोभनिस्सिता, पेज्जं नाम राग इत्यर्थः, अहवा तं वयणं उदाहरति करेति वा जेण परस्स रागो भवति १८ दोसवत्तिया दुविधा कोहणिस्सिया माणणिस्सिया या तं वा वयणं भगति करेति वा जेण परस्स दोसो उप्पज्जति १९ इरियावहिया सा अप्पमत्त संजतस्स वीतरागछउमत्थकेवालस्स वा, आउचं गच्छमाणस्स वा आउत्तं चिट्ठमाणस्स वा आउत निसीमाणस्स वा आउनं तुयट्टमाणस्स वा आउतं भुंजमाणस्स वा आ० भासमाणस्स वा आउच वत्थं पडिग्गहं कंबलं पादपुंछणं गेहमाणस्स निक्खेवमाणस्स वा जाब चक्खुपम्दनिवातमवि अस्थि वेमाता सुहमा किरिया इरियावहिया कज्जति सा पढमसमये बद्धपट्टया वितियसमये वेदिता ततियसमये निज्जिण्णा, सा बद्धा पुट्ठा उदिता वेदिता निज्जिण्णा, सेअकाले अकंमं वाचि भवति २० । एताओ पणवीस किरियाओ ||
(105)
क्रियाविचारः
॥ ९२ ॥