________________
आगम (४०)
भाग-5 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [४], मूलं [सूत्र /११-३६] / [गाथा-१,२], नियुक्ति : [१२४३-१४१५/१२३१-१४१८], भाष्यं [२०५-२२७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत सूत्रांक
A
+ गाथा: ||१२||
प्रतिक्रमणा तह जागरंति । एसा विधी कातव्वा ।
कुशपतिध्ययन
। दाणि कुसपडिमत्तिदारं,कालगते समाणे किं नक्खतंति पलोइज्जति,न पलोएंति असमायारी वट्टति,जतो तत्थ पणयालीमा निवर्त
समुहुत्ता जे दिवढक्खेत्ता ते अण्णे दो कट्टुति, तत्थ अण्णे दो पुत्तलगा कीरति, तीसतिमुहुत्ता जे समक्खेत्ता तेसु एको पुत्तलओनमावकIN कीरति, एस ते वितिज्जतोनि, न करेति एक कढति, पण्णरसमुहुत्तिएसु पुण सतभिसयादिसु अबङ्गखेत्तम छम
शीषतृणानि अमीइंमि य, एत्थ एकावि न कीरति । नियंत्तणेत्ति दारं, एवं तमि निज्जमाणे थंडिल्लस्स बाघाते खेत्तं उद्गं हरितं अग्याभोगण| वा अतिच्छिता डिल्लं ताहे जदि तेणेव मग्गेण णियति तो असमायारी, पच्छा सो कवितो कदाइ गामहुत्तो उद्वेज्जा, जतो चेव सो उद्वेति ततो चेव पधावति,तम्हा ठयेऊण जतोमुहाणि तूहाणि तं थंडिल्लं ताहे भमितूर्ण पदाहिणं करेंतेहिं उवागमति। मत्तएत्ति दारं । मुत्तत्थतदुभयविद् मत्तएण समं संसट्ठपाणगं कुसा य ते समच्छेदा अपरोप्परसंबद्धा हत्थचतुरंगुलप्पमाणा, ते घेत्तूर्ण पुरतो अणवयक्संतो बच्चति थडिलाभिमुहो जेणं पुवं दिटुं, अहवा केसराणि चुण्णागि वा, जदि सागारियं मिच्छदिट्ठी गता तो परिद्ववेत्ता हत्थं पादं सोयति आयमंति य तेहिं पुढो । इदाणि सीसशि दारं, जचो दिसाए गामो ततो सीसं कातन्वं, पडिस्सत्ताओ ॥णीणतेहिं पुव्वं पादा जीणेतब्बा, पच्छा सीसं, किं निमित्त ?, उद्वैतरक्खणट्ठा, जतो उद्वेति ततो चेव गच्छति, सपडिहुत्ते अमंगलं
व । तणाणित्ति दारं, जाहे थंडिलं पमज्जितं भवति ताहे कुसमुट्ठीए एकाए अबोच्छिण्णाए धाराए सरत्तिकातुं संधारो कातन्वो, ॥१०५॥ सत्य समो, जदि पुण विसमा हवंति तणा उवार मज्ो हेड्डा वा तत्थ मरणं गेलण्णं वा, उवार आयरियाण मज्झ वसभाणं हेट्ठा द्रा भिक्खूर्ण, तम्हा समो कातब्बो, जदि य नस्थि तणाई केसरहिं वा चुण्णेहि वा अब्बोच्छिण्णाए धाराए कार 'कातूण हेढा तकारी
दीप
अनुक्रम [११-३६]
4- 21
(118)