________________
आगम (४०)
भाग-5 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [४], मूलं [सूत्र /११-३६] / [गाथा-१,२], नियुक्ति : [१२४३-१४१५/१२३१-१४१८], भाष्यं [२०५-२२७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत
क्रियाविचार
सुत्रांक
455
+ गाथा: ||१२||
प्रतिक्रमणा द्विधा- देशसामंतक्रिया सर्वसामंतक्रिया, प्रेक्षकान् प्रति यत्रैकदेशेनागमो भवत्यसंयतानां सा देशसामतक्रिया,सर्वसामन्तक्रिया यत्र | ध्ययने ।
सर्वतः समंतात्प्रेक्षकाणामागमो भवति सा सर्वसामन्तक्रिया १२। अनुपातक्रिया प्रमत्तसंयतानामप्यानपानं प्रत्यनवगुण्डने संपातिमस॥ ९०॥
वानां विनाश इति १३॥ अनाभोगक्रिया द्विविधा- आदाननिक्षेपणानाभोगक्रिया उत्क्रमणानाभोगक्रिया,तत्रादान रजोहरणपात्र चीवरादिकानामप्रत्युपेक्षितानामप्रमार्जितानामनाभोगेनादाननिक्षेपो, उत्क्रमणानाभोगक्रिया लंघनप्लवनधावनसमीक्षागमनागमनादि १४ । स्वहस्तक्रिया दुविधा-जीवस्व० अजीयस्व०,जीर्य स्वहस्तेन ताडयति,वस्त्र पात्र वा०१५ | निसर्गक्रिया द्विविधा-जीवका निसर्गक्रिया अजीबनिसर्गक्रिया, तत्र जीनिसर्गक्रिया जीवं निसजति, अजीवनिपात्रं वा चीवरंवा१६। वियारणक्रिया द्विविधा
जीववियारणकिया अजीववियारणक्रिया, जीवमजीवं वा अभासिएसु विक्केमाणो दोभासिओ वियारेति, अहया जीवमजीव वा विदारयतीति१७/ आज्ञापनक्रिया नाम स्वपुत्र शिघ्यं पा आज्ञापयति१८ अनवकांधक्रिया द्विविधा-स्वारमानवकविक्रिया परास्मानव-1* कांवक्रिया,तत्र स्वात्मना न्यक्करोति येनात्मानं नावकांक्षति अथवा सदाचरति येन परं नावकांक्षति १९ । आरंभक्रिया द्विविधाजीवारंभक्रिया अजीबारंभक्रिया,तत्र जीवारंभक्रिया जीवानारभते,अजीवारंभक्रिया अजीवानारभते२० परिग्रहक्रिया द्विविधा-जीवपरिग्रहक्रिया अजीवपरिग्रह क्रियार। मायाक्रिया द्विविधा-आत्मवक्रीकरणमायाक्रिया परवक्रीकरणमायाक्रिया २२ । रागक्रिया द्विविधा-मायाधिता लोभाश्रिता या, अहवा तद्वचनमुदाहरति येन परस्य राग उत्पद्यते २३॥ द्वेषक्रिया द्विविधा- क्रोधाश्रिता
R मानाश्रिता च,क्रोधक्रिया आत्मना क्रुध्यति, परस्य वा क्रोधमुत्पादयति, मानक्रिया स्वयं मायति परस्य वा मानमुत्पादयति२४॥ अप्रत्यारुपानाक्रिया अविरतानामेव, न क्वचिद्विरतिरस्तीति २५ । एताः पंचविंशतिः क्रिया आश्रवभूता भवतीत्येवं वाच्यं ।
दीप
॥१०॥
अनुक्रम [११-३६]
KAROORKS
(103)