________________
आगम (४०)
भाग-5 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [४], मूलं [सूत्र /११-३६] / [गाथा-१,२], नियुक्ति : [१२४३-१४१५/१२३१-१४१८], भाष्यं [२०५-२२७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्तिः एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत सूत्रांक [सू.] + गाथा: ||१२||
प्रतिक्रमणा
नेनाधिकरणक्रिया, तत्र निर्वर्तनेनाधिकरणक्रिया द्विविधा-मूलगुणनिर्वर्तनाधिकरणक्रिया उत्तरगुणनिर्वर्तनाधिकरणक्रिया, सत्र क्रियाध्ययने |
मूलगुणनिर्वर्तनाधिकरणक्रिया पंचानां शरीरकानां निर्वर्तन, उत्तरगुणनिर्वर्तनाधिकरणकिया हस्तपादांगोपांगानां निर्वर्तनं, अहबा विचार:
मूलगुणनिर्वचनाधिकरणीक्रया असिशक्तिभिडमालादीनां निर्वतनं, संयोजनाधिकरणक्रिया तेपो यियुक्तानां संयोजनमिति, अहवाह ॥८९॥ संयोगः विषगरहलकूडधनुयंत्रादीनां, निर्वर्तनाधिकर० द्रव्येण कालकूटमुद्रादीनां ६ प्रादोषिका द्विविधा-जीवप्रादोषिका अजीब
प्रादोषिका च, जीवादोषिका पुत्र शिष्यादौ कलत्रे वा प्रदोपं गच्छति, अजीवप्रादोषिका अस्मना कंटकेन वाऽभ्याहतः अस्मान कंटके वा प्रदोपं गच्छति ७ । परितापनक्रिया द्विविधा- स्वदेहपरितापनक्रिया परदेहपरितापनक्रिया, परस्य देहं दृष्ट्वा स्वदेहर ताडयति, परदेहपरितापनक्रिया पुत्रं शिष्यं कलत्रं ताडयति ८ प्राणातिपातक्रिया द्विविधा- स्वदेहम्पपरोपणप्राणातिपातक्रिया परदेह०, तत्र स्वदेहव्यपरोपण क्रिया यत् स्वर्गहेतोः देहं परित्यजति गिरिशिखर,प्रज्वलित वा हुतवहं प्रविशति,अंभासि वाऽऽत्मानं परित्यजति, आयुधेन वा स्वदेहं विनाशयति, परदेहव्यपरोपणक्रिया अनेकविधा, तद्यथा-क्रोधाविष्टः एवं मानमायालोभमोहा०,को-ला
घेन रुष्टो मारयति, एवं मानेन मनो मायया विस्वासेन लोभेन लुब्धः शौकरिकवत् मोहेन मूढः संसारमोचकवत् , ये चान्ये धर्म४ा निमित्तं प्राणिनो व्यापादयति ९ । दर्शनक्रिया द्विविधा-जीवदर्शनक्रिया अजीवदर्शनक्रिया, नरेन्द्राणां निर्गमप्रवेशनस्कन्धावारप्रद-17 8शन तथा तालाचराणां विभूपितानां च प्रमदानां संदर्शनं, अजीवदर्शनक्रिया चित्रकर्मपुस्तककर्मग्रंथिमवेढिमदेवकुलारामोधानसभा- ८९॥
प्रवासु दर्शनोधम इति १० स्पर्शनक्रिया द्विविधा-जीवस्पर्शनक्रिया अजीवस्पर्शनाक्रिया, तत्र जीवस्पर्शनाक्रिया स्त्रीपुंनपुंसक वा I४ स्पृशति, संपट्टयतीत्यर्थः,अजीवस्पर्शनक्रिया सुखस्पर्शार्थ मृगलोमादिवखजातं मुक्तकादि वा रत्नजातं स्पृशतीति ११॥ सामंतक्रिया
दीप
अनुक्रम [११-३६]
(102)