________________
आगम (४०)
भाग-5 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [४], मूलं [सूत्र /११-३६] / [गाथा-१,२], नियुक्ति : [१२४३-१४१५/१२३१-१४१८], भाष्यं [२०५-२२७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत सूत्रांक
क्रिया
विचार
+ गाथा: ||१२||
प्रतिक्रमणा। सहत्थपरितावणिगा पोसहत्थपरितावाणगा य, सहत्थपरितावणिगा २ अट्टाए अणट्ठाए य । एवं णोसहत्थपरितावणिगावि ४। ध्ययने
त एवं पाणातिपातकिरिया जथा परितावणिगा५। एताहिं पंचहि पंचवीस किरियाओ सूचिताओ, तंजथा-मिथ्याक्रिया प्रयोगक्रिया २ ॥८८॥ समुदाणक्रिया ३ इयोपथिका ४ कायिकी ५ अधिकरणक्रिया ६ पाउसिया ७ परितावणिया ८ प्राणातिपातक्रिया ९ दर्शनक्रिया १०
स्पर्शनक्रिया ११ सामन्तक्रिया १२ अनुपातक्रिया १३ अनाभोगक्रिया १४ स्वहस्तक्रिया १५ निसर्गक्रिया १६ विदारणक्रिया १७ आज्ञापनक्रिया १८ अनवकांक्षक्रिया १९ आरंभक्रिया २० परिग्रहक्रिया २१ मायाक्रिया २२ रागक्रिया २३ द्वेषक्रिया २४ अप्रत्याख्यानक्रिया २५ इति । तत्र मिथ्याक्रिया त्रिविधा-हीनामिथ्याक्रिया अधिकमिथ्याक्रिया तद्व्यतिरिक्ता मिथ्याक्रिया, तत्र हीनमिथ्याक्रिया तंजथा-अंगुष्ठपर्वमानो ह्यात्मा यवमात्रस्यामाकतंदुलमात्रो वालाग्रमात्रः परमाणुमात्रः हृदये जाज्वल्यमानस्तिछति भूललाटमध्ये वा इत्यादि, अतिरिक्तमिभ्याक्रिया-पंचधनुःशतानि सर्वगतः, अकर्ता अचेतन एवमादि, तद्व्यतिरिक्तक्रिया नास्त्यात्मा आत्मीयो वा भावः नास्त्ययं लोको न परः भावा निःस्वभावाः इत्येवमादि श प्रयोगक्रिया त्रिविधा-कायप्रयोगक्रिया । वाक्प्रयोगक्रिया मणप्रयोगक्रिया, नत्र कायप्रयोगक्रिया प्रमत्तस्य गमनागमनाकुंचनप्रसारणक्रियाचेष्टा कायस्थ, वाक्प्रयोगक्रिया ।
भगवद्भिर्या गर्हिता भाषा तां भाषां स्वेच्छया भाषतो, मनःप्रयोगक्रिया आर्तरोद्राभिमुखो इंद्रियप्रसृतो अनियमित मन इति २।। का समुदानक्रिया द्विविधा-देशोपघातसमु० सर्वोपघातसमु०, तत्र देशोपघातसमु० इंद्रियदेशोपघातं कुरुते, सर्वोपघातसमु०सर्वप्रकारेण &ा इंद्रियं विनाशयति ३ईयोपथक्रिया द्विविधा-बध्यमाना वेद्यमाना ४ । काइया द्विविधा-अनुपरतकायक्रिया दुष्प्रयोगिका, मिथ्या-13
दृष्ट्यादीनां अनुपरतका क्रिया, दुष्प्रयोगिकाक्रिया प्रमत्तसंयतानां ५/ अधिकरणक्रिया द्विविधा-निवतेनेनाधिकरणक्रिया संयोज
दीप
-0-56
अनुक्रम [११-३६]
(101)