________________
आगम (४०)
भाग-5 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [४], मूलं [सूत्र /११-३६] / [गाथा-१,२], नियुक्ति : [१२४३-१४१५/१२३१-१४१८], भाष्यं [२०५-२२७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
ध्ययन
प्रत सुत्रांक
[सू.] + गाथा ||१२||
सूत्र
प्रतिक्रमणा है॥९॥ इमाओ पुण से चत्तारि अणुप्पेहाओ- अवायाणुप्पहा असुभाणुप्पेहा अणंतवत्तियाणुप्पेहा विप्परिणामाणुप्पहा, जपत्य है। क्रिया
विचार: आसवादिअवाय पेक्खति संसारस्स असुभ अणंततं सब्वभावविपरिणामित् । लक्षणाणिवि चचारि- विवेगे वियोसग्ग अवहे
असंमोह, विवेग सबसजागविवर्ग पक्खति, वियोसग्गे सम्बोवहिमादिविउस्सग करेति, अव्वधे विण्णाणसंपण्णो ण विहति ण ॥८७।। चलति, असंमोहे सुसण्हेवि अत्थे न संमुज्झतित्ति । आलंबणाणि चत्तारि-खती मुनी अज्जवं मवति । एतेहिं चउहिं झाहिं
जो मे अतियारो पडिसिद्धकरणे कतो तम्स मिच्छामिदुकडंति ॥
पटिकमामि पंचहिं किरियाहिं काइयाए ५ सत्रं । काइका तिविधा-अविरतकाझ्या दुप्पणिधिकाइया उवरतकाइया, तत्थ अविरतकाइया असंजतस्स या सावगस्स बा, दुप्पणिधितकाइया पमत्तसंजतस्स, सा दुविहा ईदियदुप्पणिहाणजाइया णोइंदियदप्प.दिएहि पंचहिणाईदिएहि मणेण वायाए कारणं, उवरयकाहया अप्पमनस्स सकसायाकसायस्स १। अधिगरणिया
दुविधा अधिगरणपवत्तणी जथा चकमहादिपसुबंधादी पवत्तिज्जति । निव्वत्तिणी दुविधा-मूलगुणनिव्वत्तणी उत्तरगुण,मूलगुण ओराPIलिगादि, उत्तरगुणे णेगविधसगडरथजाणजुग्गमादि । एस्थ पाहटिया गाथा
निबनण संजोजण थिरकरणे व तहय निक्खये | सातिज्जण समणुणे परिग्गहे संपदाणे य॥१॥ निष्वचण जथा रथंगाणं, संजोजणं संघातर्ण, थिरिकरणं लोहादिणा पंधणं, निक्खवणं जत्थ ठवेति रथमादि, सातिज्जणा समणुण्णा परिग्गहो तत्थ पुच्छणं, पदाणं पयच्छणं, एतं रथंगाणं दरिसितं, एवं अण्णस्थवि भावेतब्बं २ । पादोसिय तिविध मण० वयण काय, मणपादोसिया दुविधा-अनिदाए निदाए य, एवं वायाए काएणवि, णिदाए अट्ठाए, अणिदाए अणट्ठाए ।पारितावणिगा दुविधा
दीप
अनुक्रम [११-३६]
...अत्र क्रियायाः भेदा: दर्शयन्ते
(100)