________________
आगम
(४०)
प्रत
सूत्रांक
[सू.]
+ गाथा:
॥१२॥
टीप
अनुक्रम [११-३६]
भाग-5 "आवश्यक" मूलसूत्र-१ (निर्युक्तिः+चूर्णि:) 3
अध्ययनं [४], मूलं [सूत्र / ११-३६ ] / [गाथा-१,२] निर्मुक्तिः [१२४३-१४१५/१२३१-१४१८
आयं [२०५-२२७]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४०] मूलसूत्र [०१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रतिक्रमण ध्ययने
॥ ८६ ॥
च से चचारि जथा विसमसमुत्तरणे वल्लिमादीणि, तंजथा वायणा पुच्छणा परिवरणा अणुष्पेहा, धम्मका परियहणे पडति । एवं विभासेजा । इदाणिं सुकं, मुक्के चतुव्विधे चउप्पडोयारे पण्णचे-पुहत्तवितक्के सविचारे १ एगसवितक्के अविचारे २सुडुमा करिए अणियट्टी३ समुच्छिष्णकिरिए अप्पडिवाई ४
सुतणाणे उवउवत्ती अत्यंमि य वंजणंमि सवियारं । झायति चोदसपुदी पढमं सुक्कं सरागो तु ॥ १ ॥ सुतणाणे उपउत्तो अत्थमि य गंजणंमि अबियारं । झायति चोहसपुथ्वी वीयं सुक्कं विगतरागो || २ || अत्थसंकमणं चैव, तहा बंजणसंकर्म । जोगसंकमणं चेव, पढमे झाणे निगच्छती ॥ ३ ॥ अत्थसंकमणं चैव, तथा वंजणसंकर्म । जोगसंक्रमणं चैव वितिए ज्झाणे चितक्कती ॥ ४ ॥ जोगे जोगेसु वा पढमं वीर्य योगंमि कण्डुयी । ततियं न काइके जोगे, चउत्थं च अजोगिणो ||५|| पढमं बीयं च सुक्कं सायंती पुब्वजाणगा । उवसंतहि कसाएहिं खीणेहि व महाभुणी ||६|| वीयस्स य ततियस्स य अंतरियाए केवलनाणं उप्पज्जति । दोष्णी सुतणाणीगा झाणा, दुवे केवलणाणिगा । खीणमोहा झियायंती, केवली दोणि उत्तमे ।। ७ ।। सिज्झितुकामो जाहे कायजोगे निरुमती ताहे, तस्स मुटुमा उस्सासनिस्सासा, तत्थ य दुसमयद्वितियं परमतं इरियावाधियं कम्मं बज्झति, तत्थ ततियं सुमरियं अणियाणं भवति जोगनिराधें कते पुण्यपयोगेणं, चउत्थं समुच्छिनकिरियामप्पाडवादि झाणं णाणाठाणोदणं (यं ) जथा तथा झायति, अहवा कुलालचक्केण दितो, जभा दंडपुरिसपयत्तविरामवियोगेण कुलालचक्कं भमति तथा सयोगिकेवलिणा पुन्वार सुक्कज्माणे अजोगिकेवलीभावेण सुकज्झायी भवति । पढमवितियाओ मुक्काए, ततियं परमसुक्कियं । लेश्यातीतं उवरिल्लं, होति ज्झाणं वियाहितं ॥ ८ ॥ अणुचरेहिं देवेहिं, पदमबीएहिं गच्छती । उपरिल्लेहिं झाणेहिं, सिज्झती निरयो धुवं
(99)
शुक्रप्यानं
॥ ८६ ॥