________________
आगम
(४०)
भाग-4 “आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 2 अध्ययनं १, मूलं [१] / [गाथा-], नियुक्ति : [९४९-९५१/९४९-९५१], भाष्यं [१५१...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
प्रत सूत्रांक
की
[-]
दीप अनुक्रम [१]
नमस्कार देव ! एस कह जाहिति', रण्णा भणित- अण्णे कह जंतगा?, तेण भणित- अम्हे जं पट्ठवेता तं जलणप्पवेसेणं, ण अण्णहा परिणामिव्याख्यायांसग गम्मतिति, रणा भणिय- तहेब पसेह, तहेव आढत्तो, सो विसण्यो, अण्णो य धुत्तो वायालो, रणो समक्खं बहुना
बुद्धिः ॥५६॥
उवहसति, जथा देवि ! भणिज्जासि सिणेहवतो ते राया, पुणोवि जै कजं तं संदिसेन्जासि, अण्णं च इमं च बहुविहं भणेज्जासि, तेण भणित- देव! णाहमेतिगमविगलं भणितु जाणामि, एसो चेव लट्ठो पेसिज्जतु, रण्णा पडिसुतं, सो तहेव णिज्जितुं आढतो,
इतरो मुक्को, इतरस्स माणुसाणि विसण्णाणि बिलति- हा देव ! अम्हे किं करेज्जामो?, तेग भाणितं -नियतुंडं रक्खेज्जह, पच्छा हामंतीहिं खरंटिय मुक्को, मडग दई, मंतिस्त परिणामिया || खनर खमओ चे एणं समं मिक्खं हिंडति, तेग मंडक्कलिया
मारिया, आलोयणवेलाए णो आलोएति, खुड्डएण भणितो- आलोएहित्ति, मो रुट्ठो आहणामेति पधावितो, (मे अभिडिओ) एगत्थ विराहितसामण्णाणं सप्पाणं कुलं, तत्थ उपवण्णो, दिट्ठीविसो सप्पो जातो, अपरोपरेण जाणंति, रत्तिं चरति मा जीवे मारेहामोति, फासुगमाहारेन्ति । अण्णदा रणो पुत्त। अहिगा खाइतो, मतो य, राया सपाणं पोसमावणो भगति- जो सप्पं मारेति तस्स दीणारं देमि, अण्णदा आहिडिएण ताणं रेहाओ दिट्ठाओ, त बिले सधीहि धम्मति, सीसाणि जिग्गछताण | छिंदति, सो अभिमुहो ण णीति-मा कंचि मारहामोरी जातिस्सरतणेण, तं णिग्गय छिदति, पच्छा तेण रणो उवणीताणि, से राया णागदेवताए बोधिज्जति, मा मारेहि, णागदिगो ते कुमारो होहित्ति, सो खमगसप्पो मतो समाणो तत्थ रायाणियाए पुत्तो | ॥५६॥
जातो, उम्मुक्कबालभावो साधु दह्र जाति संभरिता पच्छा पब्बइओ य, सो छुधालुओ अभिग्गहं गेहति- मए रुसितव्यंति, दादोसीणस्स पहिंडति, तत्थ आयरियस्स गच्छे चनारि खमगा- मासिओ २३४ ति, रनि देवता आगता, ते अण्णे खमए अति
RRENRITER
(270)