________________
आगम
(४०)
भाग-4 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 2 अध्ययनं १, मूलं [१] / [गाथा-], नियुक्ति : [९४०-९४२/९४०-९४३], भाष्यं [१५१...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
औत्पाति
प्रत सूत्रांक
-1
दीप अनुक्रम [१]
नमस्कार मधुसित्थो काई कोलिगिणी उम्भामहला य, तेणेव विहाणेण दरिसित, नाता उन्भामइलत्ति । व्याख्यायां
मुदियाए पुरोहिते णिक्खेवए घेणं अण्णेसि ण देति, अण्णदा दमएण ठवियं, पडियागतस्स ण देति, सो पिसायो जातो, ॥५५०॥ अमच्चो बीधीए जाति, भणति दावह पुरोहिता ममयं सहस्सं, तस्स किया जाता, रणो कहितं, रण्णा भणित-देहि, ण|
| गेण्हामिति, मग्गेति, अण्णदा रायाए सम जूतं रमति, णाममुद्दागहण, रायाए अलक्खगं गहाय मणूसस्स हत्थे दिण्णा, अमृग & कालं साहसो णउलओ दमएण ठवितो तं देहि, इमं अभिण्णाण, दिष्णो, आणितो, अण्णाण णउलाण मज्झे कतो, सो सहावितो, | पच्चभिण्णातो, पुरोहितस्स जिम्मा छिन्ना ।
अंको तहेव एगेण णिक्खित्तं लंछेतूणं, इतरेण हेवा गहिया, ओसिबित्ता कूडरूवगाणं भरितो, पच्छा तहेच सीवितं, आगतस्स अल्लिवितो, सा मुद्दा उग्याडिया जाव कूडगरूवगा, वबहारो, पुच्छितो केत्तिया रूवगा, सहस्स, गणिऊण भरिए ऊणगं
जातं, तथा तडिनेउं ण तीरति सच्चे तु, एवं जातं । भी णाणए तहेच णिक्खेवओ, पणा छुढा, आगतस्स दिण्णो,अण्णो णउलतो, पणे पुच्छा, राउले ववहारो,कालो को आसि',अट्र मुगो, अहुणचणगा पणा, से चिराणओ कालो, दंडिओ। हा भिक्खू तहेव णिक्खेवर्ग न देवि, जूतकरा ओलग्गिया, तेहिं पुच्छिएणं सब्भावो कहितो, ते रत्चपडगवेसेणं गता सुवष्णस्स
खोडियाओ गहाय, अम्हे बच्चामो, चेइयं वंदामो, इम अच्छउ, मो य पुब्बभणितो,एतमि अंतरे आगतेण मग्गितं तए, लेभ
REASABBE
॥५५०॥
(259)