________________
आगम
(४०)
भाग-4 “आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 2 अध्ययनं H मूलं [१] / [गाथा-], नियुक्ति: [९१७-९१८/९१७-९२०], भाष्यं [१५१...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
प्रत सूत्रांक [-]
S TERBASICS
दीप अनुक्रम [१]
नमस्कार राया मणितो-पेसिल्लियपुत्तस्स रज्ज देहित्ति, रण्णा दिण्णं, सूतएण सत्त दिवसाणि भग्गिय रज्ज, ते दोवि कुलाणि पव्वाविताणि-18 मायायां व्याख्यायांत बाद सडकुलं माहेसरकुलं च, तेण सूयएण भत्त पच्चक्खाय, सहस्सारे उचवष्णो ।
सागअहबा सव्वंगसुंदरित्ति, वसंतपुरं णगरं, जियसत्तू राया, जियवत्ति धणावहा भातरो सट्ठी, धणसिरी य तेसि भगिणी, ||५२६॥
सुंदरी 18 सा य बालरंडा परलोगरता य, पच्छा कप्पागयधम्मघोसायरियसगासे पडिबुद्धा, भातरोवि सिणेहेण सह पव्वतितुमिच्छंति, ८ ते संसारणेहेण ण देति, सा य धम्मवयं खद्धं खद्धं करोति, भातुजाताओ य कुरकुरायंति, तीए चितिय- पेच्छामि ताव भातुगाण
चित्त, कि मे एताहिति?, पच्छा णियडीए आलोइडण सोवणगपवेसकाले वीसत्यं बहुं धम्मगयं पितूण ततो णडतुडेण जहा से भापता सुणेति तहेगा भाओज्जातिया भणिता- किं बहुप्पा ? साडियं रक्खज्जासि, तेण चिंतिय- Yणमेसा दुच्चाणित्ति, वारियं च
भगवता असतीपोसणंति, ततो ण परिहवेमिति पल्लंके उबविसंती निवारिया, सा चितेति- हा किमेतंति , पच्छा तेण भणियंजाघरातो मे णीहि, सा चितेति-
किंमए दुक्कडं कतति ?, प किंचि पासति, ततो तत्थेव भूमीगयाए किच्छेण णीता रतणी, पभाते ओलुग्गंगी णिग्गता, धणसिरिए भणिया-कीस ओलग्गंगित्ति सा रुयती भणति-ण याणामो अबराहं गेहाओ य | धाडिया, तीए भण्णति- बीसत्था अच्छाहि, अहं ते भलिस्सामि, भाता भणितो- किमेयमेवंति ?, तेण भणियं- अलं मे दुसीला-11 |ए, तीए भणितं-कह जाणासि ?, तेण भणिय-तुम्भ चेव सगासाओ, सुता मे देसणा णिवारणं च, तीए भणियं- अहो ते पंडिय-151 लात्तणं बियारक्खमयं धम्मयापरिणामो, मए सामण्णेण बहदोसमेतं भगवया माणत तास उवादहूँ वारिया य. किमेतावतेवा
दुच्चारिणी होति, ततो सो लज्जितो भिच्छादकार्ड से दवाविओ, चिंतिय पणाए-एस वाव मे कसिणधवलपडिवज्जगो। वितिओ
(235)