SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [1] भाग-4 “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः+चूर्णि:) 2 आयं (१११...] अध्ययनं H मूल [१] / [गाथा-], निर्मुक्तिः ९१७-११८/११७- २२०. पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र - [४०] मूलसूत्र [१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि-2 नमस्कार व्याख्यायां ॥५१५॥ साधू विवरयं उचरति, तत्थ य पादविक्खंभं पाणियं, तेण पादो पसारितो गतिभेदेणं, तत्थ य देवयाए छिदं लभिङगं उरू छिण्णो, सो भणति मिच्छादुक्कर्ड मा आउक्काए पडितो भोज्जत्ति, अण्णाए सम्मदिट्टियाए दिट्ठा, सा धाडिता, तहेव सप्पदेसों लइतो, रूढो य देवतापभावेणं, अण्णे भांति - भिक्खाए गतस्स अण्णं गामं गतस्स ताए वंतरीए तस्स रूवं छाएत्ता तस्स रूवेणं पंथे तलाए ण्हाति, अण्णेर्हि दिट्ठो, तेहिं गुरूणं सिई, आवस्सए आलोएहि अज्जोति भणितो, सो उवउत्तो मुहणंतगादि, भणतिन संभरति खमासमणो!, तेहिं पडिभणिओ भणति णत्थित्ति, आयरिया अणुवह्नितस्स पायाच्छत्तं ण देति, सो चिंतेति किं किं वेत्ति, सा उवसंता, साहति य-मए कर्तति, साबिगा जाता, आदितो आरम्भ परिकहेति ।। एस तिविहोवि अप्पसत्थो, तस्स अप्पसत्थस्स इमा णिरुती रज्जति असुतिकलिमलकुणिमाणिट्ठेसु पाणिणो जेणं । रागोति तेण भण्णति जं रज्जति तत्थ रागत्थो || १ || पसत्थो रागो-अरहंतेसु आयरिसु सुस्सुतबहुस्सुते या पवयणे एवमादि, अह रागो कि बट्टति १, आयरिया आह-कहिवि बति, उक्तं चपुणस्सासव हेतू अणुकंपासुद्धए बहिययोगो । विवरीतो पावस्सति आसवहेतू वियाणाहि ॥ १ ॥ दितो अगडखणएणं, जदिवि अजुत्तं किंचि पत्थरागणिमित्तं पुष्णं बंधति तंपि अगडखणणदितेणं सधं विसोहेति, जथा लित्ते (चित्तं) तत्थेव धावेति, अरइंतेसु य रागो रागो साधूसु बंभयारीसु । एस पसत्यो रागो अज्ज सरागाण साहूणं ॥ १ ॥ जेहिं एवंविहो संसारपकडओ रागो णामितो ते अरिहा । इदाणिं द्वेषः, 'दुप वैकृत्ये' 'द्विष अप्रीती वा' सो दुविधो-दब्बदोसो भावदोसो य, दम्बदोसो दुविधो, कम्मूदव्यदोसो णोकम्मदच्वदोसो य, कम्मदव्वदोसो दोसवेदणिज्जं कम्मं बद्धं ण ताव उदयं देति सो कम्मदब्बदोसो, गोकम्मदव्वदोसो दुई बिलं दुट्ठा रुगा दुट्टा छुधा एवमादि, भावदोसो दोसवेदणिज्जं उदिष्णगं, तस्स इमाणि णिरुचाणि हितकज्जसुगरमग्गं दुसओ (224) स्नेहरागे अरहस्रकदृष्टान्तः ।।५१५॥
SR No.035054
Book TitleSachoornik Aagam Suttaani 05 Aavashyak 2 Niryukti Evam Churni Aagam 40
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy