________________
आगम
(४०)
भाग-4 “आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 2 अध्ययनं १, मूलं [१] / [गाथा-], नियुक्ति : [९१७-९१८/९१७-९२०], भाष्यं [१५१...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
राग
प्रत
सूत्रांक
नमस्कार रामो य भावरागो य, दपरागो दुविहो-कम्मदव्यरागो य णोकम्मदब्बरागो य, कम्मदव्वरागो रागवेदणीय कंमं वध ताव 31 व्याख्यायादा उदिज्जति, णोकम्मदवरागो दविहो- पयोगरागो वीससारागो य, तंजहा- दस्थ प्रयोग उपाय इत्यनर्थान्तरं, सो यसुभरागोद
निक्षेपाः ॥५१४॥
लक्खारागो हालिद्दरागो एवमादि विभासा, चिससारागो संझाअब्भरुक्खादि विभासा, भावरामो रागवेदणीय कर्म उदिणं | जाए वेलाए वेदेति, सो तिविहो-दिद्विरागो विसयरागो सिणेहरागो, दिद्विरागो-असियसयं किरियाणं अकिरियवादीणमाहु चुल
सीती । अण्णाणिय सत्तट्ठी वेणइयाण च बत्तीस ॥ १॥ स्वकीयायां दृष्टौ रक्ता घेते, यतो-जिणवयणवाहिरमतिमूढा णियरिस-6 vणागुरागेण । सवण्णुकहितमेते मोक्खपहं ण प्यवति ॥१॥ बिसयरागो णाम यो यस्मिन् शब्दाचे विषये रक्तः २ सिणह-12
रागो नाम यो यस्मिन् भावे मूञ्छितो, तत्थ सिणेहरागे उदाहरण| खितिपतिद्वयं णगरं, तत्थ दो भाउगा. अरहण्णओ अरहमित्तो य, महन्तस्स भारिया खुलए रत्ता, अन्भत्थेति, सा बहुसो| 3/उवसग्गेति, भणति- किं ण पेच्छसि भाउतं मे, ताहे विसेण मारेत्ता भणति इत्थं- संपर्य इच्छ, सो तेण णिब्वेदेण पब्बइतो, साधू द जातो, सा अट्टयसट्टा मरिचा सुणगी जाता, साधुणो य तं गामं गता, सुणियाए दिट्ठो, ताहे तस्स मग्गामग्गि सा उवसग्गेति, | रतिं गट्टो, तत्थ मया मक्कडी जाता अडवीए, तेवि कम्मधम्मसंजोगणं तीए अडवीए मझेण बच्चति, तीए दिट्ठो, ताहे कंठे
लग्गा, तत्थवि किलेसेण पलातो, तत्थ मता जक्खिणी जाता, तं ओधिणा पेच्छति सा, तत्थ छिदाणि मग्गति, सो अप्पमत्तो, ॥५१॥ दो सा छिदं ण लभति, सा सव्वादरेण तस्स छिदं मग्गति, एवं च जाति कालो, तस्स य जे सरिसब्यया समणा ते हसितूणं तरुणा
भणति- धण्णोसि अरहमित्ता! जैसि पिओ सुणयमक्कडाणं च । सोभग्गस्स पढागो तुमे हितो जीवलोगस्स ।। १ ।। अण्णदा सो
दीप
अनुक्रम
SECRETEKERACRECIPE
5454545528K
(223)