________________
आगम
(४०)
प्रत
सूत्रांक
H
दीप
अनुक्रम
H
भाग-4 “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः+चूर्णि:) 2
अध्ययनं [-]
आय [१११]
मूलं [- / गाथा-1,
निर्युक्तिः [ ८६१-८६४ / ८६१-८७६]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र - [४०] मूलसूत्र [१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि-2
श्री
आवश्यक
चूण उपोद्घात
नियुक्तौ
॥४९५॥
जाव मडगगंधाणे बोसिरति, अभयो भणति देवाणुभावो, किं पुर्णा, परिक्खिज्जउ, किह, ताहे भणितो-राया दुक्खं बेहारं सामीवंदओ जाति, रहमग्गं करेहि, सो कतो, अज्जवि दीसति, भक्ति-पागारं सोवण्णं करेहि, कतो, पुणोवि भणितो- देमो जदि समुद्द आणेसि, तत्थ पहातो सुद्धो होहिसि तो देहामो, आणतो, वेलाए हातानं विवाहो, सिबिगाए हिंडंताणं ताओवि अण्णाओ आणियाओं, एवं भोगे भुंजति बारसवरिसाणि, पच्छा बोहितो महिलाहिं बारसवरिसा मग्गिता य, उन्चीसाए वासेहिं सव्वाणि पव्वइयाणि, नवविओ जाव एमल्लविहारं पडिवण्णो, तत्थेव रायगिहे हिंडति, एगं सुवष्णगारसिंहं भिक्खस्स अतिगतो, सो य सेणियस्त असतं सोबणियाण जवाण करेति चेतियअच्चणितानिमित्तं तं परिवाडीए सेणी करेति तिसंझं, तस्स गिहं साधू अतिगतो, ताणि तस्स एमाए वायाए भिक्खं ण णीर्णेति सो अतिगतो, ते य जवा कोंचएण खड़ता, ण य पेच्छति, रण्णो य बेला ढुक्क्त, भणति अज्ज अहं अट्ठखंडाणि कीरामि, सो साहुं संकति, पुच्छति, साधूचि तुहिको अच्छति, ताहे तेण रुट्ठेण तस्स सीसावेढो बद्धो, साह केण सहिता ?, तहवि तुण्डिको अच्छति, ताहे तेण तथा आढवितो जथा अच्छीणि भूमिए पडिताणि, कोंचओ य दारुगं खोडेंवाणं सलिकाए गलगे आहतो, तेण वंता, लोगो भगति पात्रा ! एते ते जवा, सोऽवि भगवं तं वेदणं अधियासेंतो कालगतो, सिद्धो य, लोगो आगतो, दिडो मेतज्जो, रण्णो कहितं वज्झाणि आणत्ताणि, घरं ठत्ता पव्वताणि, ताहे मणतिधम्मलाभो साबुगा, मुक्काणि, भणिताणि य-जदि उप्पय्वयह तो मे कवलीए कडेमि । एवं सामाइयं अप्पए य कतं परे म कतं । सम्यग्वादो संमावादो तुरुविणी नगरी, जितसत्तू राया, तस्स भज्जा विज्जातिगिणी, पुत्तो सो य दत्तो नामओ, अज्जकालओ माइलओ तस्स दचस्स, सो य पथ्वइओ, सो य दत्तो जूयपसंगी ओलग्गिउमारो, पधाणदंडो जातो, कुलपुत्तए
(204)
समतायां मेतार्यः
॥४९५॥