________________
आगम
(४०)
भाग-4 “आवश्यक'- मूलसूत्र अध्ययनं , मूलं - गाथा-], नियुक्ति: [५०२-५०४/५०२-५०४], भाष्यं [११४...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
संगमक
कता उपसगोः
प्रत
नियुक्ती
4 श्री जिनदासगणिमहत्तरकृता श्रीआवश्यकचूर्णि: भाग-२ ।
धूली १ पिवीलियाओ २ उइंसा ३ व तहय उपहोला । आवश्यकता चूर्णी
पिच्चुय ५ नउला ६ सप्पा ७ य मूसगा ८ चेष अङ्गमगा ॥४-४५।।५०२॥ उपोद्घात ती
हत्थी ९हत्थिणियाओ १० पिसायए ११ घोररूववग्धे य १२ । धेरो १३ थेरी १४ सूतो १५ आगच्छद पक्कणो य तथा १६॥४-४६||५०३ ॥
वरवात १७ कलंकलिया १८ कालचकं तहेव य १९। ॥३०॥
पाभाइयउबसग्गे २० बीसहमे तहय अणुलोमे ॥४-४७ ।। ५०४ ।। ताहे सामिस्स उवार वज्जधूलीवरिसं च वरिसेति जाव अच्छीणि कमा य सम्बसोचाणि पूरियाणि, निरुस्सासो जातो, | तेण सामी तिलतुसतिभागमेतपि झाणाओ ण चलितो । ताहे संतोतं साहरिता ताहे कीडियाओ विउव्वति, वज्जतुंडाओ समंततो विलग्गातो खायंति, अनाओ सोत्तेहिं अंतोसरीरंग अणुपविसिचा अण्णण सोचण अतिंति अमेण णिति, चालणी जारिसो कओ, तहवि भगवं न चलिओ । वाहे उईसे विउब्बति बज्जतुडे, जे लोहितं एमेण पहारेण गीणिति । जाहे तहवि ण सक्का ताहे उण्डेलाओ विउव्यति । उण्होला-तेल्लपातियाओ । तातो तिक्खेहिं तुडेहिं अतीव दसंति, जहा जहा उवसग्गं करेति तहा तहा सामी अतीव झाषण
अप्पार्ण भावेति, जहा-'तुमए चेव कतमिणं, ण सुद्धचारिस्स दिस्सए दंडों । जाहे ण सका ताहे विच्चुए विउब्बति, ते खायति । ति मातहवि ण सका, ताहे णउले विउव्यनि, ते तिक्खाहिं दाढाहिं दसति, खंडखंडाईच अपणेति, पच्छा सप्पे विसरोससंपुग्ने
दीप अनुक्रम
..
.
.
||३०४॥
आवश्यक-चूर्णे: प्रथम भागे उल्लिखित: संगमदेवकृता उपसर्गा: इत: आरभ्यते
(13)