________________
आगम
(४०)
भाग-4 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 2 अध्ययनं , मूलं - /गाथा-], नियुक्ति: [७७४/७७८-७८६], भाष्यं [१२५-१४८] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
प्रत
सत्राक
श्री कंचुओ सरीरेण सम बद्धो, एवं चेव कम्मपि पुढ, ण पुण बद्धं जीवपदेसहि सम, जस्स य बद्धं तस्स कम्मस्स संसारपोच्छिती गोष्ठाआवश्यक न भविस्सति, ताहे सो भणति-अम्हं आयरिएहि एत्तियं भणित, एसो न याणति, वाहे सो संकितो समाणो पुच्छितुं गतो, मा मएमाहिलवृत्त
चूर्णी अण्णथा गहितं भवेजा, ताहे पुच्छिया आयरिवा, ते भणंति-अम्ह न होति एयंति, जस्स पुण अबद्धं कम्मं तस्स इमे उपोद्घातला
दोसातो-संसारो नत्थि, वेदणा वा, जहा आमासगता पल्लवा ते ण चाहिजति एवं तस्स कम्मंपि, जदि देवलोकं वञ्चति ताहे नियुक्ती
छहेतु वचति, उहंगामी जीवा अहोगामी पोग्गला इति तस्स संसारो चेव न होहिति, एवं जीवसरीराणवि अबाहेण भवितव्यं, ॥४१४|| जथा कंचुए छिअंते तस्स बाधा नस्थि, एवमाइया दोषाः, जे पुण अम्ह पक्खे मोक्खाभावेचि भणितं तं न भवति, जतो असंखज्ज
कालाओ उप्पि कम्मरस ठिती चेच णस्थि, तो ठित हक्खयातो मोक्खोऽवि भवति, जथा-परमाणुपोग्गलाणं जथा तहाखबत्तपरिताणं ठितिणेहक्खयानो वियोगो भवतित्ति, तेण गंतूण सिट्ठ, एसिए भणितं आयरिएहि, एवं पुणरवि सो संलीणो अच्छति, समप्यतु ता तो खोमेहामि ।
अण्णया नवमे पुच्चे पच्चक्खाणे साधूर्ण जावज्जीवाए तिविहं तिविहेण पाणातिवार्य एवं पञ्चक्खाणं वणिज्जति, ताहे सो भणति-अवसिद्धंतो,न होति एवं, कई पुण कातब्बी, सवं पच्चक्खामि पाणातिवात अपरिमाणाए तिविई तिविहण एवं सब, आवकहितं किंनिमित्तं परिमाणं ण कीरति , जो सो आसंसादोसो निकचिओ भवति, जावज्जीवाए पुण भणतेण परेण अन्भुवगत भवति, जहा स्थामि पाणेचि, एतनिाम अपरिमाणाए कातवं, ताहे विंशो भणति-ण होति एत्तिए, च तस्स अक्सेसं नव- & ॥४१४॥ मस्स पुष्वस्स सम्म । ताहे सो भणति-अण्णहा आयरिएहिं भणितं, तुम अण्णहा पण्णवेसित्ति, ताहे सोभणति एत्तिए भाणित
दीप अनुक्रम
(123)