________________
आगम
(४०)
भाग-3 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1
अध्ययनं मूलं F /गाथा-], नियुक्ति: [१/८०], भाष्यं । मुनि दीपरत्नसागरेण संकलिता...........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक नियुक्ति: एवं जिनभद्रगणि-रचिता चूर्णि:
प्रत
HEIGE
नियुक्ती
श्री_ अतो तइयमणुयोगद्दारं अणुगमोत्ति, तर्हि वा निक्खितं इह निक्खितं, इह वा निक्खि तहिं णिक्खितं भवति, तम्हा तहिं चेव निक्षेपा. आवश्यक निक्खिप्पिहित्ति ।
नुगमौ चूर्णी या से किं तं अणुगमे?, अणुगमे दुविहे पं०, तंजहा-सुचाणुगमे य णिज्जुत्तिअणुगमे य, सुत्ताणुगमे सुत्तं अणुगंतव्यं, निज्जु-१
तिअणुगमो तिविहो-निक्खेबनिज्जुत्तिअणुगमो उवग्यायनिज्जुत्तिअणुगमे मुत्तफासियनिज्जुत्तिअणुगमे, सामाइयनिक्खेव
| निज्जुतिअणुगमे जं एत हेट्ठा बबितं । इयाणि उवुग्घातनिज्जुत्तिअणुगमा, तं उबघायनिज्जुत्तिअणुग बबेतुकामो आयरितो ॥८४॥ महत्था निज्जुत्तित्ति काऊणं मंगलं करेति- उधोग्घातो णाम उद्देसनिग्गमादीणिरूवण, 'मेघच्छन्नो यथा चंद्रो, न राजति
नभस्तले । उपोद्घात विना शास्त्र, न तथा भ्राजते विधौ ॥१॥ ते पुण मंगलं चउबिह, चउब्विहपि जहा हेट्टा भावमंगले, इमं ४ गाथामुत्तं
तित्थगरे भगवंत अणुत्तरपरकमे अमियनाणी। तिने सुगतिगतिगते सिद्धपहपदेसए वंदे ॥२॥१॥
'तृ प्लवनतरणयोः' अयं तृधातुः प्लवने तरणे च, तं च तरणं चउद्धा- णामादि, णामट्ठवणाओ गताओ, दब्बतरणे तिमि सूइज्जति, तक- दव्वतरओ दवतरणं दच्चतरियव्ययं, तत्थ दवतरओ पुरिसादी, दव्वतरणं उपादी, दब्बतरियन्वं णदिसमुद्दसगदि, एवं भावतरणेऽवि, णवरं भावतरओ जीवो भावतरणं णाणादि भावतरियव्ययं संसारो चउव्यिहो, एवं प्लवनमापि । तरंति |
||८४॥ अनेनेति तीर्थ, एवं ताव तित्थं निष्फलं, तं दुबिह- दव्यतित्थं भावतित्थं च, दव्यतित्थं मागहमादि, भावातित्थं जिणवयण, । अहया दव्यतित्थं ४-सोवारं सुउत्तार १ सोतारं दुरुत्तारं २ दुरोतारं मुउत्तार ३ दुरातारं दुरुत्तारं ४, एवं भावीतत्थंपि मुओता
**KAASAEXTR
दीप अनुक्रम
***
...अनुगमस्य द्वि-भेदा: -सूत्र एवं नियुक्ति-अनुगम, ...अत्र नियुक्ति-मङ्गलं वर्तते
• यहां से नियुक्ति-क्रममें '[१/८०', '[२/८१] ऐसे आगे सभी नियुक्तिमें जो लिखा है, उस का रहस्य ये है कि जो अंक (1) ओब्लिक के पहेले लिखा है, वो इस चूर्णिमें लिखा हुआ क्रम है और 10 ओब्लिक के बादमे जो क्रम है वो वृत्ति के संपादनमे लिखा हआ क्रम है। चूर्णिमे छपे अंकोमें बहोत संदिग्ध पद्धत्ति है, इसिलिए हमने वृत्तिमे संपादित नियुक्ति-क्रम दे कर सरल बनाने का प्रयास किया है।
[96]