________________
आगम
(४०)
प्रत
सूत्रांक
H
दीप
अनुक्रम H
अध्ययनं -L
मुनि दीपरत्नसागरेण संकलिता....
श्री आवश्यक
चूर्णां श्रुतज्ञाने
॥ ८३ ॥
भाग - 3 “आवश्यक" मूलसूत्र-१ (निर्युक्तिः + चूर्णि:) 1 निर्युक्तिः [७८-९ भाष्यं [-]
मूलं [- / गाथा-1,
आगमसूत्र - [४०], मूलसूत्र [०१] “आवश्यक" निर्युक्तिः एवं जिनभद्रगणि-रचिता चूर्णि:
सेसेहिं णाणगुणष्पमाणं चउब्जिहं, तंजहा-पच्चक्खे अणुमाणे ओवम्मे आगमे, आगमे समोवरराते, आगमे तिविहे, तेजहा अत्तागमे अणंतरागमे परंपरागमे, इमस्स सामाइयज्झरणस्स तिरथगरस्स अत्थस्स अत्तागमे, गणहराणं अत्थस्स अणंतरागमे, सुत्तस्स अत्तागमे, गणहरसीसाणं अत्थस्स परंपरागमे, सुत्तस्स अणंतरागमे, तेण परं अत्थस्सवि सुत्तस्सवि नो अत्तागमे नो अनंतरागमे, परंपरागमे ।
-
से किं तं संप्पमाणे, संखा अडविधा, तत्थ परिमाणसंखाए समोतरति, साप दुबिहा परिमाणसंखा कालिय सुयपरिमाणसंखा य दिडिवायसुयपरिमाणसंखा य, कालियसुयपरिमाणसंखाए समोतरति, पज्जनसंखाए अनंता पज्जवा संखेज्जासंघाया संखेज्जा अक्खरा संखेज्जा पदा गाथा सिलोगा वेढा, अज्झयणसंखाए एवं अज्झयणं, णो उद्देसो संखाए ।
निक्षेपस्य ओघ आदि त्रि-भेदा:
से किं तं वतव्यया, बत्तव्यया तिविहा, संजहा- ससमयवत्तब्वया परसमयवत्तव्यया ससमयपरसमयवत्तव्वया, तत्थ सममयवत्तव्वयाए समोतरति वत्तव्यतत्ति गता । से किं तं अत्थाहिगारो?, सावज्जजोगविरती अत्थाहिगारो, एवं जत्थ जत्थ समोतरति तत्थ तस्थ समोतारेयव्यं । सेतं उबकमेत्ति दारं गतं ॥
से किं तं निक्लेवे, निक्खेवे तिविहे पत्ते, तंजहा ओघनिष्फले नामनिष्फले सुतालावगनिष्फले, ओहनिप्फने अज्झयत्ति वा अज्झीणिचि वा आपत्ति वा ज्झवणेति वा जहा अणुयोगद्दारे णामनिष्फले समोयारियति तं चउन्विहं नामसामाइयं ठव० दव्व० भाव०, नामदुवणाओ गताओ, पचयपोत्थयलिहितं जं वा निष्हगाणं असविग्गाणं एयं दध्वसामाइयं, भावसामाइयं चउव्वहं उचरिं भणिहामि, सुत्तालावगनिष्फल निक्खेवो पत्तलक्खणोऽचि ण णिकखिष्पति, कम्हा ?, लाघवत्थं, जम्दा अस्थि
[95]
निक्षेपा नुगमो
॥ ८३ ॥