________________
आगम
(४०)
भाग-3 "आवश्यक'- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1
अध्ययनं , मूलं - गाथा-], नियुक्ति: [७८-७९], भाष्यं । मुनि दीपरत्नसागरेण संकलिता...........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक' नियुक्ति: एवं जिनभद्रगणि-रचिता चूर्णि:
प्रत
सत्राक
पसत्थो आयरियस्स भावो उबकमेयलो, जे चितइ त उवणेतव्वं पढमालिकादि णिरिक्खितेणं, खेलमल्लाइ वा ज भणति उपक्रमा
वहा गेण्डियन्वं, श्वेतः काकः ?, आमं श्वेतः, पीतो वा ?, आमं पीतः, एवं वायाए, काएण-मिण गोणसंगुलीए., मणेण सहमाणो वतारः चूर्णी
एवं सर्वार्थेषु । तत्र राजदिद्रुतो-अमयकोसे राया भणति-कतमो विणतो बलिओ, आयरिया भणति-लोगुत्तरिओ, पच्छा परिश्रुतस्कंधक्खितं रण्णा, णदीए बहतीए पेसित अमयकोसो, काइयमत्तओ पच्छम खुदओ ढोएति, तबिमितं पुच्छा, आयरिएणवि कतो मुहा 31
(वहातत्ति, एत्थ परिक्खितो विणतो।
अहवा उवकमो छव्यिहो-आणुपुब्बि नाम पमाणे बत्तबया अत्याहिगारो समोतारो, एयाणि सव्वाणि परूवेऊणं इमं सामा-12 इयअज्झयणं उवकमे, आणुपुचिमादीएहिं दारेहिं जत्थ जत्थ समोयरइ तत्थ तत्थ समोतारियव्वं । आणुपुब्बीए उकित्तणाणुपु ए समोतरति, सा य तिविधा-पुब्वाणुपुच्ची पच्छाणुपुची अणाणुपुब्बी, पुब्बाणुपुब्बीए पढम, पच्छाणुपुचीए छह, अणाणुपुवीए एतेसिं चेव एकादियाए एगुत्तरियाए छगच्छगताए सेढीए अनमनब्भासो दुरूवूणो तावतियाओ ताओ अणाणुपुथ्वीओ, करणं अणाणुपुब्बीण-एगो बेहिं गुणिज्जति जाता दोनि, दोभि तिहिं गुणिज्जंति, जाता छ, छ चउहिं गुणिज्जंति, जाता चउबीसं, चउच्चीसा
पंचहि गुणिज्जति, जातं सयं वीस, तं छहि गुणेत्ता जावतिओ रासी सो दोहिं ऊणो कीरति, किनिमित, पुब्बाणुपुची य पच्छाSणुपुष्यी य दोषि अवणिज्जति, तो अणाणुपुचीतो होति । णामे छबिहणामे समोतरह, तत्थवि खओवसमिए नाम समोयरति,
कम्हा , जम्हा सम्बसुर्य खओवसमियमितिकटु । पमाणं चउचिई-दब खत्त काल भाव०, भावप्पमाणे समोतरति, तं तिबिह- ८२॥ गुणव्णय संख० गुणप्पमाणे समोतरति, गुणप्पमाणं तिविहं गाणप्पमाणे दंसणप्पमाणं चरिचप्पमाण, गाणगुणप्पमाणे समोतरति,णो | RI
दीप अनुक्रम
[94]