________________
आगम
(४०)
भाग-3 “आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1
अध्ययनं मूलं F /गाथा-], नियुक्ति: [१/८०], भाष्यं । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
प्रत
A5%8DC
॥८५|
रादि ४, सरक्खमइयाणं सुप्रीपार सूचार, तच्चनियाणं मुओतारं दुरुत्तार, बोडियाणं दुओतारं सुओतारं, दुऔतारं दुरुत्तारं इणमेवटी
निक्षेपाआवश्यक निग्गंथं पावयण, अहषा 'दाहोवसमतबहाऍ छेवणं मलपवाहणं येव । तिहिं अत्यहिं निउत्तं तम्हातं भावओतित्थं ॥१॥ चूर्णी
नुगमो एवं भावतित्थेवि समोवारिज्जति । जेहिं एवं दसणणाणादिसंजुत्तं तित्वं कयं ते तित्थकरा भवंति, अहवा तिथं गणहरा, तं जेहिं । उपोद्घातकर्य तित्थकरा, अहवा तित्थं चाउब्वन्नो संघो, तं जेहिं कयं ते तित्थकरा, भगो जेसि . अत्थि ते भगवंतो,-माहात्म्यस्य नियुक्ताठा समग्रस्थ, रूपस्य यशसः श्रियः। धर्मस्याच प्रयत्नस्य, षण्णां भग इसींगना ॥ १॥ अणुत्तरो परक्कमो जेसि ते अणुत्तरपर
नाकमा, न अन्धेसि उत्तरतरो परक्कमो अस्थि सब्वसत्ताणमपि, अमितणाणी--अर्णतणाणी, तिया पाउरंतसंसारकंतार, तरिऊण सुगति
गतिगता, सुमती सिद्धा तेसि गती सुगतिगती तं गता२, सिद्धिए पहो २, पहो दुविहा- दच्चपहो पगरादीण भावप्पहोणाणदसण४ चरित्ताई, तेहिं सिद्धी गम्मइत्ति, पगरिसेण देसमा पदेसगा, ते बंदे, बदि अभिवादणथुइसु. कायेणाभिवादयामि वाचा प्रस्तौमि, तित्थगरविसेसणत्थं भगवद्वचनं, दव्यअनवादितित्थगरणिसेहणत्थं, एतेऽधि कहिंचि भगवंतो व्याख्यायते, अणुवरपरक्कमवयण, जतो ण तेसि एवं रागादिमहामनुअक्कमण, तहा अमितणाणी न ते णाणरहिता परिमितणाणी वा, किंतु अमियस्स-अपरिसेसस्स
यस्स गाणीति, विनय ण पूर्ण संसारकतारस्था, तरिऊण ण पुणो तरिस्संति या इति, तरिऊणं च सिद्धगति-उलोग तं गता, Rष पूण अणिमादिअट्टविहमिस्सरियं पाविऊण कतिणो, सय्वभावन्न परमदुत्तरं तिबा, इहेब सनदा मोदन्ते इति, सिद्धपहपदेसए' माइति अणेण लोश्यतित्थगरासाहारणं परमोचमारित्तं दरिसेति, तत्किमुक्तं ?, जम्हा एतबिसेसणविसिट्ठसरूवा परमोवगारी य
तम्हा बंदणारिहा, अतो तान् वंदे इति । एवं च लोइततित्थगराणं बंदणववच्छेदो कतो, तेसि च भगवंताणं अतिसयसरूवाहण-14
दीप अनुक्रम
ॐ
HEAR
८५
[97]