________________
आगम
(४०)
प्रत
सूत्रांक
H
दीप अनुक्रम
H
भाग - 3 “आवश्यक" मूलसूत्र-१ (निर्युक्तिः + चूर्णि:) 1 निर्युक्तिः [७८-०९] भाष्यं [-]
अध्ययनं -L
मुनि दीपरत्नसागरेण संकलिता....
श्री आवश्यक
चूर्णी श्रुतस्कंधे
।। ७९ ।।
मूलं [- / गाथा-1,
. आगमसूत्र [४०] मूलसूत्र [०१] "आवश्यक" निर्युक्तिः एवं जिनभद्रगणि-रचिता चूर्णि:
-
-
खलिते पत्थरंमी नांगूलं मिलिए धनरासी विच्चामेलिते कोलियपायसो 'पडिपुनं' पडिपुत्रघोस कंठोडविष्यमुकं जहा 'कप्पपेदिताए' तहा भणियच्वं । सेचं आगमतो ।
से किं वं णोआगमतो दब्वावस्वयं १, २ जाणगसरीर० भवियसरीर० तव्यतिरितं ३ जहा णियोगद्वारे जा वतिरिते, वरि लोउत्तरिए दष्वावस्सए इमं अ[त्थ]क्खाणगं भाणियव्वं वसंतपुरं नगरं, तत्थ गच्छो अगीयत्थसंविग्गो विहरति, तत्थ थ एगो अगीयत्थी समणगुणमुक्कजोगी, सो दिवसदेवसियं उदउल्लससिणिआहाकम्मादणि पडिसेवित्ता महता संवेगेणालोएति, ते पुणो अगीयत्था पायच्छितं अयाणमाणा अहो इमो धम्मसीओ साधु, सुहं पडिसेविडं दुक्खं आलोएउं, एवं नाम एस आलाएति अगूहतो, तं दणं ते अवसेसा पव्वइया चिंतेति णवरि आलाएयब्वं णस्थित्थ किंचि पडिसेविते । तत्थनदा कयाती गीयत्थो संविग्गो विहरमाणो आगतो, सो तं दिवसदेवसियं दणं तत्थ उदाहरणं दापति- गिरिणगरे नगरे वाणियओ रत्तरतणाणं घरं पूरइता पलीवेह, तत्थ सम्बलोगो पसंसति अहो इमो भगवंतं अरिंग तिप्पे, अन्नया कयावि तेण य पलिवितं, वायो य पबलो जातो, सव्वं नगरं हवं, अहिपि नगरे एको एवं चैव करेड, सो राहणा सुआ जहा एवं करेतित्ति, सो य सव्वस्स हरणं काऊणं विसज्जितो, अडवीए कीस ण पलीबेसि ?, जहा तेणं वाणियपूर्ण अवसेसावि हड्डा एवं तुम्भेऽयि एवं पसंसंता इमे साधुणो सब्बे परिचय एवं च एस महाधिसो, जदि एयस्स निग्गहं ण करेह ताहे सच्चे विणस्सेहा, एवं दवावसतं ।
से किं तं भावावासगं १, २ आगमतो य णोआगमतो य, आगमओ जाणओ उवडतो, णोआगमतो तिविहं लोइयं लोउतरियं कुप्पावयाणियं, जहा अणुओगदारे ॥ तस्स णं इमे एगडिया णामधेज्जा पं० आवस्सगंति वा अवस्कायव्यं अवस्सकर
[91]
आवश्यकनिक्षेपाः
।। ७९ ।।