SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ आगम भाग-3 “आवश्यक'- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1 अध्ययनं H, मूलं - गाथा-], नियुक्ति: [७८-७९], भाष्यं । (४०) चूर्णी प्रत सत्रांक गति वा अवस्सकरणिज्जंति वा धुवकायव्यंति वा निग्गहोत्ति वा, एस्थ गाथा फासेयव्वा, 'समणेण सावगे एवं निरुत् आष- आवश्यकआवश्यकस्स गस्स, सेत्तं आवस्सगं । से किं तं सु?, सुयं जहा अणुओगद्दारे, खंघोवि तहेव, एत्थ सामादियादीण सुयविससाण छण्डंास्योपक्रमः खंधो सुयक्खंधो, आवस्सगं च तं सुयखधो २ । एत्थ य छ अत्याधिगारा सामाइयादीणं जहाजोगमणुगंतव्वा, तं०-सावज्जजोगवि-18 श्रुतस्कंधे रती उकिचण गुणवतो य पडिवत्ती । खलियस्स निंदणा वणतिगिच्छ गुणधारणा चेव ॥शा आवस्सयस्स एसो पिंडत्थो वनितो ॥८॥दसमासेण । एत्तो एकेक पुण अज्झयणं बत्तइस्सामि ॥१॥ ___तस्थ पढम अज्झयणे सामाइयं, तस्स इमाणि चत्तारि अणुओगदाराणि भन्नति, तंजहा-उबकमो निक्खेयो अणुगमो गयो । |किं णिमित्रं चत्तारि दारा कता १, एगेणेच अणुममेणं कीस णाणुगम्मति , तत्थ दिट्ठतो-एगवारेण नगरेण समततो जोयणा-[A] INयामेणं, जहा तत्थ एगेण दुवारण कटुतणयादिकज्जाणं संकिलेसो भवति सबलोगस्स, जहा तं नगरं दुमिक्खमणपवेसं भवति । एगेणं दुपारणं, एवं चेव सिस्सस्स दुम्मेहस्स दुक्खं एगेण दारेणं अत्थाधिगमो भवति, तेण चत्तारि दारा कया उवकमादिया। | से किं तं उवामे, उबकमो णासस्स अपचावत्यापावण, सो पुण छव्विहो-णामोवकमो ठवणोक्कमो दब्बो खत्तो कालो भावोचकमो, णामठवणाओ गयाओं, से किं तं दब्योपकमो?,२ दब्यस्स उवक्कमो दब्बोवकमो, दव्वाण वा उवक्कमोर दव्येण वा उवकमो ४ दबोचकमो दव्येहि वा उवकमा दव्यंमि वा दब्बेसु वा, दबस्स उबकमो जहा मोदगस्स, दवाणं उवकमो जहा णिप्फावाणं, दब्वेण 31 HRI||८०॥ 6 उवकमो जहा फलएणं समुदं तरति, दव्येहिं जहा बहुहिं फलएहि णावा गिफज्जति ताए तरति, दबमि उवकमो जत्थ कासतिला भासीस काऊण उबकामिज्जति | अहवा दब्बोवकमो तिविहो-सचित्तो अचित्तो मीसओ, सचित्तो तिविहो-दुपदचतुष्पदअपदाणं SHARMA दीप अनुक्रम अत्र 'उपक्रम'-आदि वर्तते [92]
SR No.035053
Book TitleSachoornik Aagam Suttaani 04 Aavashyak 1 Niryukti Evam Churni Aagam 40
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages320
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy