________________
आगम
(४०)
प्रत
सूत्रांक
H
दीप
अनुक्रम H
अध्ययनं [-]
मूल [- / गाथा-], निर्युक्ति: [७६-७७], भाष्य [-]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०],मूलसूत्र-[०१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि:- 1
श्री आवश्यक
भाग-3 “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः+चूर्णि:) 1
चूण श्रुतज्ञाने ५
।। ७२ ।।
जाणति पासति, ते वेव बिउलमती अड्डाइज्जेहिं अंगुलेहिं अम्महिए खेते विसुद्धतराए वितिमिरतराए जागर पासह, कालओ णं उज्जुमंती जहत्रेण परिओवमस्स असंखेज्जविभागं उकोसेणऽवि पलितोवमस्स असंखेज्जतिभागं तीयं च अणागयं च कालं जाणति षासति तं चैव विउलमती विसुद्धतरागं वितिमिरतरागं जाणति पासति, भावतो णं उज्जुमती अनंते भावे जाणति पासति सव्वभावाणंतभागं, ते चैव विउलमती विसुद्वतराए वितिमिरदराए जाणति पासति । से तं मणपज्जवणाणं ।। इयाणि केवलनाणं भन्नति, तंजा
अह सब्बदव्यपरिणाम ० || ७७|| तत्थ अहसदो आणतरिए वट्टति, तत्थ आणतरियं णाम आणतरियंति वा अणुपरिवाडिति या अणुकमेति वा एगट्ठा, मणपज्जवणाणातो य अयंतरं केवलनाणं भवति, अह तस्स केवलणाणस्स अवसरो संपत्तोत्ति, तत्थ केवलसदो गिरवसेसिते अत्थे वट्टति, आभिणिबोहियणाणाईजिवि गाणाणि चैव भवंति ण पुण ताणि केवलाणि नाम संपुनाईति वृतं भवति, एत्थ दितो कदमांदगं, जहा कद्दमोदकस्स कयकफलादिणा दण्वेण अच्छता भवति, सा य अच्छता काइ विसुद्धा, कावि ततोऽचि विसुद्धतरा, कावि पुण ततो विमुद्धतमा भवति, एवं तदावरणिज्जाणं कम्माणं खतोवसमेण अभिनिवोहियस्यणाणाणि उप्पज्जीत, ततो विमुज्झमाणस्स ओहित्राणं उप्पज्जति, ततो विसुज्झमाणस्स मणपज्जवणाणं उप्पज्जति, ततो णाणावरणदंसणावरणमोहणिज्जअंतरायाणं चउण्हवि कम्माणं णिरवसेसक्खतेण अविगप्पं एवं चैव केवलनाणं समुप्पज्जति । जे य आभिनिबोहियणाणादयो विगप्पा ते तस्स केवलणाणिणो ण हवंति, कस्सति पुण ओहिन्नाणावरणिज्जाणं कम्माणं खओवसमे अकतेऽवि मणपज्जवणाणं उत्पज्जति, पच्छा ओघिणाणावरणखतोव समं काऊण ओहिनाणं उप्पाडेति, ततो केवलणाणावरणक्खयं
'केवल 'ज्ञानस्य स्वरुपादि वर्णनं आरभ्यते
[84]
केवलज्ञानं
11 192 11