________________
आगम
(४०)
भाग-3 “आवश्यक'- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1
अध्ययनं , मूलं - गाथा-], नियुक्ति: [७५-७६], भाष्यं । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
|
प्रत
सत्राक
*
श्री खीरासवो नाम जहा चकवादिस्स लक्खो गावीण, ताणं खीरं तं अस्स दिज्जति, चातुरक, एवं खीरासबो भवति । एवं मनः पर्यवआवश्यकमहुआसवावि बुद्धयाऽपेक्ष्य परूवेयन्या । अक्खीणमहाणामयस्स भिक्खंण अनणं णिविज्जति, संमि जिमिते निहाति । उज्जुमती। ज्ञानं चूर्णी विपुलमती । तहेव इच्छितं बिउब्बति चेउवी । चारणो दुविहो- जंघाचारणो आगासचारणो य, आगासचारणो आगासण जाइ.. श्रुवज्ञानेशजंघाचारणो जाब लूतासंतुएणपि जाति, विज्जाघरस्स विज्जा आगासगमणा, सेसे तहेव । इयाणि मणपज्जवणाणं भणीहामि, IA
तस्स य मणपज्जवणाणस्स य दोभि भेदा भवंति, जहा- उज्जुमतीय विउलमी य, सो य जदेव इडिपत्ताणुतोग भणितो तह ॥७२॥&ाव एत्थंपि माणियब्बोचि । तं च लक्खणती इम, तेजहा
मणपज्जवणाणं ॥ ७६ ॥ एत्थ मणपज्जवणाणं णाम जेण उप्पणेण णाणेण मणुस्सखत्ते सभिजीवेहिं ममपातोम्गाणि दब्बाणि मणिज्जमाणाणि जाणति तं मणपज्जवणाणं भति, एत्थ दिट्टतो पिहुज्जणो, जहा सो पिहुजणो अनो अनस्स कस्सइ आगारे दळूण दुमणं सुमण वा भाव जाणति, एवं मणपज्जवणाणीवि सनीण पंचेंदियाणं मणोगते भावे जाणति, जहा एरिसेहिं दब्बेहि
मणिज्जमाणाद एरिस चितितं भवतित्ति । तं च मणपज्जवणाणं मणुस्साणं गम्भवक्कतियाण कम्मभूमगाणं संखेज्जवासाउयाण पिज्जत्तगाणं सम्मदिट्ठीणं इडिपत्तमपमत्तसंजयाणं भवतित्ति । तं च मणपज्जवणाणं समासओ चउब्धिहं भवति, तंजहा- दब्बतो
खेचओ कालतो भावतो, तत्थ दव्वतो उज्जुमती अणंते अणंतपएसिते खंधे जाणति पासति, ते चेव बिउलमती विमुद्धतराए & वितिमिरतराए खंधे जाणति पासति, खेचओ ण उज्जुमती जाब इमीसे रयणषमाए पुढवीए उवरिमहेडिल्ले खुड्गपतरंसु, उड्का जाब जोतिस्सस्स उवरि तलो, तिरियं जाव अड्डाइज्जेसु दीवेमु दोसु य समुद्देसु सप्णीणं पंचेदियाणं पज्जत्तगाणं मणोगते भावे
4-
दीप अनुक्रम
ARRIALSS
[83]