________________
आगम
भाग-3 “आवश्यक'- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1 अध्ययनं
मूलं - गाथा-], नियुक्ति: [७१-७५], भाष्यं ।
(४०)
डा बलं
प्रत
सूत्रांक
श्री काऊण पच्छा भणीहामि | चक्कबट्टिबलरिद्धीओ य अरिहंताणं भगवंताणं बहुतरियत्तिकाऊण पच्छा मणिहामि । तस्थ जा सा केशवादिआवश्यकता वासुदेवसारीरबलसामथरिद्धी सा इमाहिं दोहिं गाहाहि भन्नति । तैजहाचूर्णी
IN सोलस रायसहस्सा ॥ १ ॥ घेत्तूण संकलं सो० ॥ ७२ ॥ एताओ दोऽवि गाहाओ कंठाओ । जाविय सा चक्कव- ला. श्रुतवाना द्विणो सारीरबलसामत्थरिद्धी सावि इमाहिं दोहिं गाहाहिं भण्णति, तं०-दो सोला बत्तीसा ॥ ७३ ।। 'घेत्तूण संकलं ॥७॥ सो० ॥ ७४ ।। एताओ दोऽवि गाथाओ कंठातो, इयाणि जं केसवस्स सारीरबलसामत्थं ततो जावतितेण भावेण चक्कवट्टिको
अहियतरागं सारीरबलसामत्थं भवति जंच अरिहंताणं भगवंताणं सारीरबलसामत्थं ते इमाए गाहाते भण्णति, तंजहा
जं केसवस्स उ बलं ॥७५॥ एवमेसो इडिपत्ताणुतोगो ओहिन्नाणपसंगण आगतो भणितोत्ति । अन्ने एत्थ इमाओ बीस ४ डीओ पनवेति, तंजहा- आमोसहि १ खेल०२ जल्लोसधि ३ विप्पोसधि ४ सम्बोसहि ५ कोहबुद्धी ६ चीयबुद्धी ७पयाणुसारी ८ संभिचसोता ९ उज्जुमती १० विपुलमती ११ वेउव्वीय १२ खीरासवा महुआसया १३ अक्खीणमहाणमा १४ चारणा १५ बिज्जाहरा १६ अरहता १७ चक्कवट्टि१८ बलदेव १९ वासुदेव २० ॥ एताओ भवसिद्धीयपुरिसाणं भवति । एतातो जाणएणं
विभासियच्याओ । तत्थ बीयबुद्धी नाम बीजमात्रेण उवलभनि, जहा सित्थण दोणपाकं । एगेणं पदेणं सेसमवि जाणति जो सो ४पयाणुसारी । कोहबुद्धी नाम जहा कोट्टए धण एवं जं सिक्खति । संभिमसोतो णाम जति बारसजोयणचक्कवट्टिखंधावारे जमग-2 लसमग बोलेज्जा सव्वेसि पत्तेयं पचेयं जाणति, एगेण वा इंदिएणं पंचवि इंदियत्थे उपलभनि, अहवा सबेहि अंगोवंगेहिं, अहवाल
चकवविखंधावारे सब्बतूराणं विसेस उवलमति, एस संभिन्नसोओ भन्नति । खीरासबो चोलेज्ज णज्जति खीरासवं मुयति,
SECRECRCASSAX E
दीप अनुक्रम
वासुदेव आदेः लब्धि-वर्णनं
[82]