________________
आगम
(४०)
भाग-3 “आवश्यक'- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1
अध्ययनं , मूलं F /गाथा-], नियुक्ति: [६९-७०], भाष्यं H पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
प्रत
सत्राक
श्री | सवोसधी भन्नति, अहवा सव्ववाहीणं जो निग्गहसमत्थो सो सव्वोसधी भन्नति । एगाते गाथाए एसस्थो भणितो ।
चारणादि आवश्यक
लब्धया: __ इयागि वितिज्जियाए गाथाए अत्यो भन्नति, तंजहा- एत्थ चारणलद्धी णाम दुविहा चारणा भवति, तंजहा-जंघाचारणा य | चूर्णी
| विज्जाचारथा य, तत्थ जंघाचारणलद्धिसंपन्नो अणगारो लूतापुडकतंतुमेत्तमवि णीसं काऊण गच्छति, विज्जाचारणलद्धीओ पुण श्रुतज्ञान
विज्जातिसयसामत्थजुत्तयाए पुव्वविदेहअवरविदेहादीणि खेत्ताणि अप्पेण कालेण आगामेण गच्छतित्ति ।। तत्थ आसीविसलद्धीद ॥६९॥ णाम आसीविसोविच कुवितो जो देहविणिवायसामत्थजुत्तो सो आसीविसलद्धाओ भन्नतित्ति, केवलमणपज्जवणाणीपुव्वधरा
अरिहंता चकवडी बलदेववासुदेवा य एतेऽवि केवलणाणादाहिं वासुदेवपज्जवसाणाहि लद्धीहिं उववेया णायब्वा, केवलणाणादीयाओ |य सिद्धाओचिकाऊण इहं ण भणिताओ।
एत्थ सीसो आह- भगवं ! उज्जुमतिग्गहणेण चेय मणपज्जवणाणस्स गहणं कयं तो किमत्थं पुणो गहणं कयंति?, आयरिओ आह-तत्थ पुचि उज्जुमतिविउलमतिणो भेदा पहुच्च मणपज्जवणाणलद्धी परूविता, इह पुण अविसेसियस्स मणपज्जवणाणस्स | गहणं कयंतिकाऊण पत्थित्थ दोसो। इयाणिं जा अरहंतचक्कवाट्टिवलदेववासुदेवाणं च सारीरबलसामत्थं पडुच्च रिद्धी तं
H ॥६९॥ *मणीहामि, जा पुण तेसिं अणुवमरूवपण्णासोहग्गसचमातीयाओ रिद्धीओ ताओ पसिद्धाओत्तिकाऊण इहंण मणति, तत्थ पुव्वं |
वासुदेवस्स सारीरबलसामत्थरिद्धी भणीहामि । तीए पुन्धि भणिताए बलदेवस्स सरीरबलसामत्थरिद्धी वासुदेवसारीखलसामत्थरिद्धी-18 तो अद्धप्पमाणा सुहग्गहणतरिका भविस्सति, वासुदेवस्स य सारीरबलसामत्थरिद्धीए चक्कवहिस्स बलरिद्धी अहियतरियत्ति
दीप अनुक्रम
| 'मन:पर्यव'ज्ञानस्य स्वरुपादि वर्णनं आरभ्यते
[81]