________________
आगम
(४०)
भाग-3 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1
अध्ययनं , मूलं F /गाथा-], नियुक्ति: [६९-७०], भाष्यं H पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
प्रत
सत्राक
GROCE
द्रव्यादिJ ओसप्पिणियो तीतं च अण्णागतं च कालं ओहिणा आणति पाससि, भावतो गं० अणते पज्जवे जाणति पासति, सव्वपज्जवाणं भिरवाधिः
अणंतभागं । एवमेत ओडिवाणं चोदसपगडिभेदं सम्मन् ॥ ओहिबाणरिद्धिअवसरे चेच आमोसधिमादीयायोपि रिद्धीओ जीवाणा चूर्षों
आमोंभवंतित्तिकाऊण इड्डिपचाणुओगस्त अबसरो आगतो, सो य इडिपत्ताणुओगो इमाहिं दोहिं गाहाहि भन्ननि, तंजहा
पध्यादयः श्रुतवाने हा
आमासधि विप्पीसधि ।। ६९ ॥ चारण आसीषिस केवली य०॥ ७० ॥ ॥६८॥ तत्थ आमोसधी नाम रोगाभिभूतं अचाणं परं वा जंचव तिगिच्छामिति सांचंतेऊण आमुसति तं तक्खणा चेव बवगयरोगातंर्क
करोति, सा य आमोसधीलद्धी सरीरंगदसे वा सब्यसरीरे या समुपज्जतित्ति, एकमेसा आमासहित्ति भन्नति । तत्थ विष्पोसधिगहणण विट्ठस्स गहणं कीरइ, तं चव चिटुं आसहिसामत्थजुत्नत्तेण विप्पासही भन्नति, तं च जीविए (जं ) विप्पोसधी य | रोगाभिभूतं अपाणं वा परं वा छिवदितं तक्खणा चा बवगयरोगायकं करेति, से चिप्पोसधी, खलजल्ला पसिद्धा, तवि एवं चेव ओसहिसामत्थजुत्ता कस्सति तवरिद्धिसंपन्नस्स भवंतित्ति । संभिबसायरिद्धी नाम जो एगतरेणवि सरीरदेसेण पंचवि। | इंदियविसए उपलभति सो संभिन्नसांयाति भन्माते । उज्जुमतिलद्धिगहणण य विउलमतिलद्धीवि गहिता चेव, तत्थ उज्जुमती नाम मगोगतं भावं पछुच्च सामण्णमेतग्गाहणी मती जस्स सो उज्जुमती भवति, विउलमती नाम मणांगयं भावं पडुच्चर सपज्जायग्गाहिणी मती जस्स सो विउलमती भन्नति, जाणि य दबखेचकालभावाणि उज्जुमती जाणति ताणि विउलमती विसुद्धतराणि वितिमिरतराणि जाणतिसि । तत्थ सयोसधी नाम सब्बाओ ओसधीआ आमासधिमादीयाओ एगजीवस्स चेव जस्स. समुप्पण्णाओ स सम्बोसधी भन्नति, अहवा सन्चसरीरेण सम्बसरीरावयवेहिं वा खेलोसधिमादीहिं जो ओसहिसामत्थजुत्तो सो
दीप अनुक्रम
SERIES
[80]