________________
आगम
(४०)
प्रत
सूत्रांक
H
दीप
अनुक्रम
H
भाग-3 “आवश्यक" मूलसूत्र-१ (निर्युक्तिः+चूर्णि:) 1 निर्युक्तिः [ ६८ ]
अध्ययनं [-]
मूलं [- / गाथा-1,
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र - [४०], मूलसूत्र-[०१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि:- 1
श्री आवश्यक
चूणीं श्रुतज्ञाने
॥ ६७ ॥
भाष्यं [-]
पुन्यपडिवण्णओ वा पडिवज्जमाणओ या होज्जा, केवलवाणांण वा पुव्यपडिवनतो ण वा परिवज्जमाणतो णाणत्ति दारं गतं । घ्याणि दंसणेति दारमागतं । तत्थ चक्खुदंसणी अचक्खुदंसणी अहिणाणं पुव्यपडिवचओ वाऽवि पडियज्ञमाणओवा होज्जा, ओहिदंसणी उप्पत्तिसमकालमेव पडिवज्जमाणओ भवति, उपपत्तिकालाओ पच्छा पुन्वपडिवमओ लम्मा, केवलदंसणी न वा पुव्यपडियनओ न वा पडिवज्जमाणओ । दंसणत्तिदारं गतं । इयाणि संजमति दारमागतं तत्थ ओहिण्णाणं संजतो असंजतो संजतासंजतो य एते तिभिऽचि पुण्यपडिवनगा पडिवज्जेमाणगा वा होज्जा, संजमेति दारं गतं । | उवओग आहार भासगपरित्ता एते चउरोऽवि दारा जहा आभिनिबोधिते तहेव भाणियच्या ओहिअभिलावेणीत । इयाणि 'पज्जचचि दारमागतं तत्थ पज्जतओ पुष्वपडिवनाओ या पडिवज्जमाणओ वा ओहिण्णाणं दोसुत्रि भवेज्जा, अपज्जतओ ण वा पुव्यपडिवण्णओ ण या पडिवज्जमाणओ, पज्जत्तियसिदारं गतं । इयाणिं सुदुम सन्निभवसिद्धिय चरिमा एते चउरोवि दारा जहा आभिणिरोहिणाणे भणिता तहा ओहिअहिलावेण निरवसेसा भाणियव्या संतपयपरूवणत्ति दारं गतं ।। इयाणि दव्यपमाणादीणि भाणियन्त्राणि, ताणि दव्वपमाणादणि अप्पा बहुकपज्जबसाणाणि अट्टनि दाराणि जथा आभिणिबोहियणाणे भणिताणि तदेव निरवसाणि ओहिअहिलावेण भावियव्याणित्ति ।
इयाणि तमोहित्राणं समासतो चउब्विहं भवति, तंजा-दब्बतो खेतओ कालतो भावतो, दब्बओ णं ओहिन्राणी रूचिद्व्वाणि जाणति पासति खेचओ णं ओहि माणी जहत्रेणं अंगुलस्स असंखज्जतिमागं उक्कोसणं अलोए लोयप्यमाणमेसाई असंखेज्जाई खंडाई ओहिणा जाणति पासति, कालओ णं ओहिभाणी जहणेगं आवलियाए असंखेज्जतिभागं उकांसेणं असंखेज्जाओ
[79]
सत्पदादीनि
॥ ६७ ॥