________________
आगम
(४०)
भाग-3 “आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1
अध्ययनं . मूलं - /गाथा-], नियुक्ति: [६७], भाष्यं । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
सत्पदा
प्रत
सत्राक
श्रुतज्ञाने
श्री
संतपयपरूवणया० ॥ १३ ॥ तत्थ संतपयपरूवणा णाम जहा कोइ सीसो काच आयरियं पुच्छिज्जा-भगवं! एतं ओहि- आवश्यक प्णाणं कि अस्थि णत्थिाच, आयरिओ आह-नियमा अस्थि, सीसो आह-जदि अस्थि तो कहि मग्गिय, आयरिओ चूर्णी
आह-इमेहि ठाणेहि मग्मितवं
गइ इंदिप य काए० ॥ १४ ॥ भासगपरित्त० ॥ १५ ।। सत्थ पढम गतिसि दारं, ताए चउब्यिहाएघि गतीए.४ ॥६६॥ ओहिणाणं पुवपडिवण्णओ य पडिवज्जमाणो य दोवि अस्थि । गतिति दारं गतं, इयाणि इंदियति दारमागतं--तत्थ
एगिदिया बि० ति० चतु०ण वा पुब्बपडिवण्णओ ण वा पडिवज्जमाणओ, पंचिदिएसु पुण पुण्यपडिवण्णओं पडिवज्जमाणी xय दोषि अस्थि, इंदिपति दारं गतं । इदाणि काययोगवेदकसायलेसासम्मसपज्जवसाणा एए छप्पि दारा जहाभिणिवी&ाहियणाणे भणिया तहा भाणियब्धा ओहिअभिलावेणति । इदाणिं णाणेचिदारं आगतं, तंजहा-ओहिणाणं किंणाणी पडिवज्जति
उदाहु अण्णाणी, एक्थ दो णया समोतरंति, तंजहा–योच्छइए य ववहारिए य, निबछयनयस्स णाणी पडिवज्जात्ति, पुन्यपडिलावण्णओवि णाणी चेव होज्जा, बवहारियणयस्स णाणी वा पढिवज्जति अण्णाणी वा, जति पाणी पडिवज्जति किं आभिणि| बोहियणाणी पडिवज्जति सुत०'ओहि० मणपज्जवणाणी पडिबज्जति , तत्थ आभिणियोहियणाणसुपणाणिणो बड्माणसमयं
पडच्च ओहिण्णाणे पुख्यपडिवण्णगा वा होज्जा पडिवज्जमाणगाचा, सम्मत्नसमुप्पत्तिकालातो पुण ओहिण्णाणी पुथ्वपडिवण्णओ ठाणांत्थ, पडिबजमाणओ पुण आभिणियोहियणाणसुतओहिणाणाणि कोइ जुगर्व चव परिवज्जज्जा, आहिण्णाणी आहिण्णाणउप्प | चिसमकालमेव पडिवज्जमाणओ भवति, ततो उत्पत्तिकालतो पच्छा पुचपटिवण्णओं लम्भत्ति, मणपज्जवणाणी जीवो ओहिण्णाणे
दीप अनुक्रम
[78]