________________
आगम
(४०)
भाग-3 “आवश्यक'- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1
अध्ययनं , मूलं - गाथा-], नियुक्ति: [६५-६७], भाष्यं । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
देशक्षेत्र
आवश्यक
प्रत
सत्राक
श्री टी ओहिण्णाणओहिदसणापं विसओ अणंतो भवतीति ।। ओहिण्णाणओहिदसणावभंगाणि य एते तिष्णिवि दारा गता।
अण्णे पुण भणति-दयाणि नापदंसणविभगोचि दारं, तत्थ 'सागारमणागारा' गाहा, सागारंति णाणं, ते पुण ओहिण्णाणं चूर्णी
गहितं, अणागारग्गहणेण ओहिदसणं गहितं, ते सागारपज्जवा य अणागारपज्जवा य ओहिविभंगाणं जहष्णगा तुल्ला जाव गेवश्रुवबाने ज्जा, तेण परं उवरिमगेविज्जेसु परेण्यं खचतो य कालतो य असंखेज्जा, दन्बपज्जवसु अणता ! इदाणिं देसेति दारमागतं ।।
का ॥६५॥
प्रेरइय देव तित्थंकरा य०॥६६॥णेरड्या देवा तित्थंकरा य एते तिष्णिवि ओहिण्णाणस्स अबाहिरा भवति, अबाहिरा। दणाम ओहिण्णाणवस्थियाचि बुलं भवति, ते य रइय देव तित्थंकरा य ओहिणाणस्स मज्झवस्थितत्तेण सबओ समंतापासंति,
जे पुण सेसया तिरियमणुया ते देसणवि पासंविति ॥ देसित्ति दारं गतं । इदाणि खेत्तात्त दारमागतं, तंजहा____ संम्बेज्जमसंखेज्जा० ॥ ६७ ॥ संखिज्जाणि वा असंखज्जाणि वा जोयणाणि ओही पुरिसमबाधा य भवति, अवाहा णाम पुरिसस्स य ओहीए य जं अंतरं सा अबाधा भष्यति, सो पुण ओही दुविहो भवति, तंजहा-संबद्धो य असंबद्धो य, जो य संबद्धो सो सरीरातो आरम्भ णिरंतर संखेज्जाणि वा असंखेज्जाणि वा जोयणाई जाणति पासइ, जोवि असंबद्धो सोऽपि संखेज्जाणि वा 12 असेखज्जाणि वा जोयणाई सरीरातो अन्दरिता तचो परेण पासति, आरेण ण पासतित्ति । एत्थ संबद्धे असंबद्धे य ओहिण्णाणे चउभंगो भवति, तंजहा-पुरिसे संबद्धो लोगते असंबद्धो १ लोगते संबद्धो पुरिसे असंबद्धो २ अण्णो लोगतेवि संबद्धो पुरिसेवि
संबद्धो ३ अण्णो दोसुवि असंबद्धोध, जो पुण अलोगस्स अप्पमवि पासति सो पुरिसे णियमा संघद्धो ओही णायब्वोत्ति ॥खेत्तत्ति दारं लगतं ॥ तं पुण ओहिण्णाणं इमेहिं जयहिं दारहिं अणुगन्तब्य, तंजहा
GESCREESAR
eki
दीप अनुक्रम
[77]