SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ आगम (४०) भाग-3 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1 अध्ययनं , मूलं - गाथा-], नियुक्ति: [६४-६५], भाष्यं । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1 प्रत चूर्णी सत्राक दीप अनुक्रम श्री वा असंखेज्जे था पज्जवे ओहिणा लमइ, अणते पज्जवे न लभति, लमति णाम पासतित्ति वुत्तं भवति, पज्जवग्गहणेण य तस्स शानदर्शनबावश्यक दच्चस्स बण्यामंधरसफासा गहिता भवंति, सो य एगदव्वदंसी ओहिण्णाणी तस्स एक्कस्स दव्वस्स जहष्णेण दो पज्जवे दुगुणिते विभंगा: पासति, दुगुणियग्गहणेण य चउपहं महणं कतं, कि कारणी, जेण दोष्णि चेव दुगुणिज्जमाणे चउरो भवंति, अतो दुगुणितगहणेण श्रुतज्ञाने चउण्हं गहण कयंति, ते य चउरो पज्जाया इमे-वणं गंधं रसं फास, तेसिं पुण पण्णगंधरसफासाणं जे एगगुणकालगाइणो ॥६॥ पज्जाया ते सो एगदम्वदंसी ओहिण्याणी न पासतित्ति, एवमेतं पडिवातोप्पातात्ति दारं गतं । इयाणि पाणदसणविभगं च एते हैं तिष्णिऽवि दाराई इमाए माहाए सणंति, तंजहा सागारमणागारा० ॥ ३५ ॥ तत्थ तिव्वमदातीणि कारणाणि पहुच्च तिरियमणुयाण ओहिण्णाणं ओहिदसणं विभंगणाणं च विसओ अतुल्लो एतेसि भणितोचिकाऊण इहं ण भणितो। एत्थ पुण गेरइया देवा व पडच्च जेसि ओहिण्णाणं ओहिदसण विभंगणापं च तुलं भवति ते भण्णाति, तत्थ सागारग्गहणेणं ओहिण्णाणस्स गहणं कतं, अणागारग्गहणेणं ओहिदसणस्स गहणं कतं, विभंगगहणेषं विभंगणाणस्स महर्ण कर्य, तत्थ विभंगणाणं णाम तं चैव ओहिण्णाणं मिच्छादिहिस्स वितहभावगाहित्तण विभंगणाण भण्णति, तत्थ जहग्णयमहणेणं खत्तकालाणं गहणं कतं, ते य खत्तकाला रहएहितो आरम्भ तिरियमणुए मोतुं जाब ६४॥ ४] उवरिमगेविज्जगा देवा, एत्थ जे जे तुल्लद्वितीया तेसि ओहिण्णाणं ओहिदसणं विभगणाणं च पडुच्च बिसओ तुल्लो भवति, | दवभावविसओ पुण तुल्लद्वितीणषि एतेसिं सम्मदसणं पडुच्च विसुद्धतवोकम्माईणि य कारणाणि य पडुच्च अतुल्लो भवति, Pउवरिमगेविज्जगाणं च परेण खर्च कालं च पड्डुच्च ओहिणाणओहिदसणाणं विसओ असंखेज्जो भवति, दव्यपज्जवेसु पुण A [76]
SR No.035053
Book TitleSachoornik Aagam Suttaani 04 Aavashyak 1 Niryukti Evam Churni Aagam 40
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages320
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy