________________
आगम
(४०)
भाग-3 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1 अध्ययनं
मूलं - गाथा-], नियुक्ति: [७७-७८], भाष्यं । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
प्रत
HEG5
श्री काऊण केवलणाणमुप्पाडेतिति । कोवि पुण ओहिमणपज्जवणाणाणि अपाविऊण चैव केवलणाणमुप्पाडेति । अतो केवलणाणं चेव केवलज्ञानं आवश्यक शनिच्छयणयस्स वत्तव्ययाए आवरणं पडुच्च आभिाणिवाहियणाणादीणि णामाणि लब्भति । तं चेव केवलगाणं सव्वदच्वाणं |
चूर्णौ परिणामस्स सबभावाणं च परिणामस्स विनाचिकारणं भवति, एगगहणे गहणं तज्जातीयाणं सव्वेसितिकाऊण दव्यभावग्गहणेण श्रुतज्ञाने सब्बखेचपरिणामस्स सब्वकालपरिणामस्स य दोण्हवि विन्नत्तिकारणं भवति । जम्हा य सव्वदव्वखेत्तकालभावाणं चउण्हवि
। सब्बपरिणामाचं विचत्तिकारवं भवति अतो त केवलणाणं अणतं ददुव्बंति । तत्थ सम्बदव्वपरिणामो घाम, दव्वं दुविहं भवति ॥७३॥
होतंजहा- जीवदव्वं अजीवदव्वं च, तस्स दुविहस्सावि दध्वस्स जो उप्पायट्ठितिभगेहिं पज्जायभावो सो दव्यपरिणामो भन्नति,
तत्थ खेत्तगहणेण आगासन्धिकारस्स गहणं कर्य, तस्स खेत्तपरिणामो परपञ्चइओ पोग्गलत्थिकायादिगो दब्वे पडुच्च भवतित्ति, तत्थ कालपरिणामो णाम समयावलियमुहुत्तादी अणेगमेदो भवति, भावपरिणामो णाम एगगुणकालादी अणगभेदो ददृब्वोत्ति । | एतेर्सि चउण्हवि दबखेचकालभाषा जो परिणामो तस्स सबपरिणामस्स विन्नतिकारणमणतं केवलणाणं भवतित्ति । तत्थल | विन्नतिकरण नाम विनचिकारणति वा जाणितव्वगसामत्थजुत्तति वा विनतिउभ्यंति वा एगट्ठा, जहा य केवलणाणं अणतं
भवति तहा सासतं अपडिवादी एगविहं च भवति । तत्थ एगविहं णाम आभिणिबोहियनाणादीभेदविउत्चति वुत्तं भवति, एत्थ || सीसो आह-जमेत दुवालसंग गणिपिडगं एवं केवलणाणोबलद्धति काऊण कहं केवलं चेव ण भवाति , आयरितो आहद केवलणाणेणऽत्थे०॥ ७८ ॥ दुबिहा भावा भवंति, तंजहा-अभिलप्पा य अणभिलप्पा य, तत्थ जे ते अणमिलप्पा ते ण
॥७३॥ चैव अभिलविऊण सतित्तिकाऊण तेसु अधिकारो चेव गत्थि, जे ते पुण अभिलप्पा ते दुबिहा भवंति, तंजहा- पण्णवणिज्जा
दीप अनुक्रम
SITES
₹55-254
[85]