________________
आगम
(४०)
प्रत
सूत्रांक
H
दीप
अनुक्रम
H
भाग-3 “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + चूर्णि :) 1 निर्युक्ति: [५९-६०],
भाष्य [-]
मूल [- / गाथा-],
अध्ययनं [-1, पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र - [४०],मूलसूत्र-[०१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि:- 1
श्री आवश्यक
चूर्णां श्रुतज्ञाने
॥ ६१ ॥
असंखेज्जतिभागवुड्डी संखेज्जतिभागवुडी य जहा खप्तकालाणं तहेब भाणियन्या गवरं पज्जवाभिलावो भाणियच्चो, अगत गुणबुडी जहा दुव्वस्त भणिया तहा भाणियच्या, गवरं इह पज्जयाभिलावो भाणियच्चो, असंखज्जगुणघड्डी संखेज्जगुणवड्डी य एयाओ दोऽवि जहा खेचकालावं भणियाओ तहा भाणियव्वाओ, णचरं हुई पज्जवाभिलावो भाणियव्वो । एवमेसा छविहा पज्जवबुड्डी सम्मत्ता । इदाणिं तेसिं चैव पज्जवाणं हाणी भ्रष्णति, सा एवं चैव गिरवसेसा हाणिअभिलाषेण भाणियव्वा, गवरं सा हाणी असुभावसितस्स भवतिचि । एवमेसा छब्बिहा प्रज्जवहाणी भणिया । बुड्ढीओ हाणओ य पज्जवे पडुच्च मणियाओ । एवमेव चलन्ति दारं सम्म । इदाणिं तिब्बमंदेति दारमागतं, तंजा
फड्डा य असंखेज्जा ०६१ ।। तिव्वमंददारपदरिसणत्थं इमो जालकडगदितो कीरह जहा जालकडगस्स अंतो दीवको पलीविओ, ततो तस्स पईवस्स लेसातो तेहिं जालंतरेहिं निम्गच्छंति, णिग्गताओ य समाणओ बाहिं अवट्टियाणि रूविदव्याई उज्जीवेंति, एवं जीवस्सवि जेसु आगासपदेसेसु ओहिष्णाणावरणिज्जाणं कम्माणं खओवसमो भवति तेसु ओहिष्णाणं समुप्पज्जति, जेसु पुण आगासपदेसेसु ओहिण्णाणावरणक्खओवसमो णत्थि तेसु ओहिण्णाणं ण उप्पज्जति, जेसि जीवाणं केसुचि आगासपदेसेसु ओही उप्पण्णो केमुवि न उप्पन्नो, तत्थ जेसु उप्पणो ते फडगा भण्णंति । अण्णे पुण एवं भणति जहा एवं जीवस्सवि जेसिं जीवप्पएसाणं ओहिष्णाणावर णिज्जाणं कम्माणं खओवसमो भवति तेसु ओहिष्णाणं समुप्पज्जइ, जेसिं पुण जीवस्स जीवप्पएसाणं ओहिष्णाणावरणिज्जाणं कम्माणं णत्थि खओवसमो तेसु ओहिण्णाणं ण उप्पज्जइ, तेर्सि च जीवाणं केसुवि जीवप्पएसेसु ओहिष्णाणं उप्पण्णं केसुवि जीवप्पएसेसु ण उप्पण्णं तत्थ जेसु उप्पण्णं ते फडगा भण्णंति, एतच्च
• अत्र निर्युक्ति-क्रम ६० वर्तते, मुद्रण-दोषात् ६१ इति मुद्रितम्
[73]
तीव्रमंदे स्पर्धकाः
॥ ६१ ॥