________________
आगम
प्रत
सूत्रांक
H
दीप
अनुक्रम
H
भाग-3 “आवश्यक" मूलसूत्र-१ (निर्युक्तिः+चूर्णि:) 1
भाष्यं [-]
अध्ययनं -1.
मूलं [ / गाथा-], निर्युक्ति: [ ६०-६२),
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र - [४०], मूलसूत्र-[०१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि:- 1
श्री आवश्यक
चूर्णां श्रुतज्ञाने
॥ ६२ ॥
%%%%%%%***** छ
चिंत्यं ते य फट्टगा एगजीवस्स संखेज्जा वा होज्जा असंखेज्जा वा होज्जा, जया य सो ओहिष्णाणी एगंमिति फडए उबउतो भवति तदा नियमा सव्वेस चैव फट्टएस उवडत्तो भवति एतेसिं फडगाणं अष्णोऽण्णं फट्ट पडच्च केवि फट्टया विसुद्धा के पुण तओ विमुद्धतरगा केई पुण तओऽवि विसुद्धतमा भवतित्तिकाऊणं ते फट्टया तिच्या मण्णंति, तहा तेसिं चैव फडया अण्णोऽण्णं फडगं पडच्च केइ फट्टगा अचिसुद्धा केइ पुण ततो अबिसुद्वतरगा केइ पुण ततो अविसुद्धयमा भवंतितिकाऊणं ते फड्डगा मंदा भण्णंति । देवाण णारगाण य तित्थगरस्स य देवभविएग ओहिणा अपरिवडिएण चैव काऊ फडगा, ओहिप्रभाव पड़च्च तिब्वमंदा फडगा सव्वहा चेव णत्थि, मणुयतिरियाण पुण ते तिब्वमंदा फडगा छन्हिभेदा इमे, तंजहा
फड्डा य आणुगामी ॥ ६१ ॥ मणुयतिरियाणं फट्टगा केह आणुगामिया के अणाणुगामिया के मीसगा के पडिवादी केइ अपडिवादी केइ पडिवाईअप्पडिवाई य, तत्थ आणुगामिया णाम जे ताबोहिण्णाणी अष्णत्थवि गच्छमाणमणुगच्छेति ते आणुगामिया भण्ांति, जे पुण पाणुगच्छति ते अणाणुगामिया भणंति, जैसि पुण फड्डगाणं किंचि अणुगच्छेति किंचि णाणुगच्छेति ते मीसगा भण्णंति, जेसिं पुण तिरियमणुषाणं फडगाणं उप्पज्जेऊण पुणो सब्वहा चैव ण भवंति ते पडिवाई भण्णंति, जे ण पद्धति ते अपरिवाडी भण्णंति, जेसि पुण फडुंगाणं किंचि पडिवडति किंचि ण पडिवडति ते पडिवातिअपडिवातिचेण मीसगा भांति । तिष्यमंदाति दारं गतं । इदाणिं पडिवाउप्पातत्ति दारमागतं, तंजहा-
बाहिरलंभे भज्जा० || ६२ ॥ तत्थ बाहिरलंभग्गहणेणं अग्भितरलंभोऽवि सूयितो चैव, सो य बाहिरलंभो नाम जत्थ से टियस्स ओहिण्णाणं समुप्पण्णं तंमि ठाणे सो ओहिष्णाणी ण किंचि पासति तं पुण ठाणं जाहे अंतरियं होति, तंजा-अंगुलेण वा
[74]
प्रतिपातोत्पादी
।। ६२ ॥