________________
आगम
(४०)
भाग-3 “आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1
अध्ययनं , मूलं - /गाथा-], नियुक्ति: [१९], भाष्यं ] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०].मूलसूत्र-[१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
श्री
प्रत
सत्राक
15 जावइतो जेसि जीवाणं ओहिण्णाणस्स विसओ सो तप्पमाणेहिं चेव खंडेहिं सुभज्यवसियस्स परिवड्डमाणो परिखमाणो जाहेऽसंख-121 आवश्यक हज्जबारे परिवड्डितो भवति ताहे सा असंखेज्जगुणवुड्डी भणति, संखेज्जगुणवुडीओ य असंखेज्जगुणवुड्डी बहुतरिया भवातत्ति । चूर्णी
खेत्तकालाणं च बडी चउम्बिहावि भणिता, इदाणि एतेसिं चेव खेत्तकालाणं हाणी भाणियथ्वा, सावि य एवं चेव णिरवसेसा | श्रुतज्ञानेही
II हाणिअहिलावेण चउबिहा भाणियब्बा, गवरं सा असुभज्यवसियस्स भवतित्ति । एवमेसा हाणी गया । बडीओ हाणीओ य ॥६ ॥
खेत्तकालाणं गयाओ । इयाणि दव्वस्स चुडीओ य हाणीओ य दुविहाओ भण्णंति, तत्थ बढी इमा, तंजहा-अणंतभागवुड्डी वा अणंतगुणबुडी वा । तत्थ अणंतभागबुडी णाम जावतितो जेसि जीवाणं दव्वाणि पहाच ओहिणाणस्स विसओ भवति तेसिं जो
अणततिमो भागो तापइओ सुभज्झवसियस्स जाहे भागो पुन्बुपण्णयातो ओहिष्णाणाओ अहिओ समुपज्जति ताहे सा ओहिण्णाहैणस्स अणंतभागवड्डी भवति, अर्णतगुणवडी णाम जापतिओ जेसि जीवाणं दब्वाणि पडुच्च ओहिण्णाणस्स विसओ सो य तप्पमामाणेहिं चेव खंडेहिं मुमज्जवसियस्स परिवड्डमाणेहिं २ जाहे अर्णतवारे वड्डिओ भवति ताहे सा अर्णतगुणवुड्डी भण्णति, अणंतभाग
बड्डीओ य अर्णतगुणवड्डी बहुतरिका णायबनि । दब्बवुड्डी गता । इदाणिं तस्सेव दध्वस्स हाणी भण्णइ, सावि एवं चव |णिरवसेसा हाणिअभिलावेण भाणियब्बा, णवरं सा हाणी असुभावसितस्स भवतित्ति । एवमेसा दव्यस्स हाणी गता, दव्यं पडुच्च बुडीओ हाणीओ य मताओ । इदाणि पज्जवे पड़च छबिहाओ बुडिहाणीओ भण्णंति, तत्थ पुचि ताव युडी भणामि, तंजहा___ अणंतभागवुड्ढी वा असंखेज्जहभागवड्डी वा संखेज्जतिभागवुड्डो वा अणंतगुणवड्डी वा असंखज्जतिगुणबड्डी वा संखेज्ज- ॥६ गुणवड्डी वा, तत्थ अणंतभागबुढी जहा दब्बस्स अणंतभागवड्डी भणिया तहेब माणिकच्चा, णवरं इह पज्जवामिलाबो भाणियव्यत्ति,
दीप अनुक्रम
॥
[72]