________________
आगम
(४०)
प्रत
सूत्रांक
H
दीप
अनुक्रम
H
भाग-3 “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः+चूर्णि:) 1
भाष्य [-]
अध्ययनं [-]
मूल [- / गाथा-], निर्युक्ति: [५८-५९],
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०],मूलसूत्र-[०१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि:- 1
श्री आवश्यक
चूर्णां श्रुतज्ञाने
।। ५९ ।।
अद्धा अट्टा० ॥ ५८ ॥ अद्धा णाम काली भण्णति, तस्स कालस्स अवद्वाणं जहण्येणं एकं समयं उकोसेणं छावहिं सागरोवमाणि सातिरेगाई, ताणि पुण छावहिं सागरोवमाणि साइरेगाई जो अणुत्तरेसु विमाणेसु उकोसहितितो दो पारा उववज्जर तस्स भवति, सातिरेगं से जं मणुस्सभत्रे आउयं देभ्रूणा वा पुव्वकोडो अप्पतरगं वा कालं एवं सातिरेगं भवतित्ति, जो य एसो एको समतो एयंनि गाहापच्छद्धे जहणणेण भणितो एसो चउण्हवि दव्याणं अवडाणा अष्पष्पणो साणे भणितोत्तिकाऊण इहं न भणितो । अबूढाणेत्तिदारं सम्मत्तं । इदाणिं चलेचि दारमागतं तं च च बुद्धिं वा हाणिं वा पडुच्च भवति, साय बुड्डी वा हाणी वा इमेण पकारेण भवति, तंजहा
बुड्डी वाहाणा ॥ ५९ ॥ तत्थ खेत्तस्स कालस्स य बुड्डी चटग्विधा भवति, तंजहा संखेज्जतिभागवुडी वा होज्जा असंखेज्जतिभागवृद्धी वा होज्जा संखेज्जगुणबुडी या होज्जा असंखेज्ज्ञगुणबुडी वा होज्जा, तत्थ संखेज्जतिभागवृड्डी णाम जावतितो असि जीवाणं ओहिणाणस्स विसओ तस्स जो संखेज्जइमो भागो तावतो सुभज्झसिस्स जाहे भागो पुव्युप्पण्णयाओ ओष्णाणाओ अहिओ समुप्पज्जति ताहे सा ओहिण्णाणस्स संखेज्जतिभागवुडी भण्णति, असंखेज्जतिभागवुट्टी णाम जावतितो दि जीवाणं ओहिण्णाणस्स विसओ तरस जोऽसंखेज्जइमो भागो तातो सुभावसियस्स जाहे भागो पुष्पण्णयाओ ओहिष्ण:णाओ अहिओ समुप्पज्जति ताहे ओहिणाणस्सऽसंखेज्जतिभागड़ी भण्णइ, जा य एसाऽसंखेज्जतिभागवृद्धी एसा संखेज्जइभागडीओ घोषतरिया णायव्वात्चि, संखेज्जगुणबुडी णाम जावतिओ जर्सि जीवाणं ओहिनापस्स बिसतो सो तप्पमाणेहि चैव संडे सुभझवसियस्स परिवमाणो २ जाहे संखेज्जे वारे परिबडिओ भवति ताहे सा संखेज्जगुणा बुड्डी भवति, असंखेज्जगुणबुडी म
[71]
चले
वृद्धिहानी
।। ५९ ।।