________________
आगम
(४०)
भाग-3 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1 अध्ययनं
मूलं - गाथा-], नियुक्ति: [५६-५७], भाष्यं । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
प्रत
सत्राक
श्री अवट्ठाणं चउब्विह, तंजहा-दवावट्ठाणं खेचावट्ठाणं कालावट्ठाण भावावट्ठाण, तं च अवट्ठाणं चउब्धिहपि दोहिं गाहाहिं भाणिहामि, अवस्थान आवश्यक तत्थ पंधाणुलोम पहच्च एगाए गाहार पुबि खेत्तावहाणं ततो दबावट्ठाण पच्छा भावावडाणं च भाणहामि, कालावट्ठाणं ट्राच
पूणाचउण्ह अबढाणाणं जं जहा णय अबढाणं तं वितियाए गाहाए भणिहामि, तत्थ जा सा पढमा गाहा सा इमाश्रुतन्त्राने हा
सं०-खेत्तस्स अवठ्ठाणं० ॥५७॥ तत्थ खेत्तगहणेगं भवखेत्तस्स गहणं कतं, तं च भवे पट्टच्च ओहिवाणं जहावेण एकं समर्थ | पटलहोज्जा, उक्कोसेणं तेसीसं सागरोवमाणि होज्जा, एत्थ एगो समओ तिरियस्स वा मणुयस्स वा भवति, कह?, जस्स कस्सइ एकमि
समए ओहिण्णाणं उप्पण्णं वितियसमए से आउयं पहोणं चेव, अतो तिरियमणुयाणं एगो समओ भवं पडुच्च ओडिनाणं संभवति, देवस्स वा मिच्छद्दिहिस्स एगं समय सम्मत्तं पडिवनस्स, नबरं वितियसमए आउयं पहीणं चेव तम्मित्तिकाऊण देवेवि एकं समओ
ओहिणाणस्स भविज्जा, उक्कोसयं पुण तेत्तीससागरोचामियं भवखेत्तावहाणं देवे परइए पडुच्च भविज्जा, दब्बवट्ठाणं जहण्णेणं एक समयं उकोसेण भिन्नमुहतो, भित्रमुहत्तो णाम ऊणो मुहुचोवि चुतं भवति तं च भिन्नमुहुन ओहिण्णाणी एगद पिरंतरोबउत्तो।
अच्छेज्जा, ततो परेणं निरोहमसहमाणो ण सकेति तंमि दच्वंमि उनउत्तो अच्छिउं, एत्थ दिट्ठतो पुरिसो, जहा-कोइ पुरिसो अइव | ॥ सहसूइए पासछिदे णिरतरोवउत्तो न सकेति दीह कालं अच्छितुं, एवं सो ओहिणाणी तमि दब्ने पिरंतरं उवउत्तो ण सकेति
भिण्णमुहुत्ताउ परं अच्छिउंति, भावओऽवि अवठ्ठाणं जहणणं एक समयं, उकासेणं सच? समया, किं कारणं ?, जम्हा तिब्बयरेण PC उनओगेण दब्बस्स पज्जबोबलंभो भवति, अओ तिव्योवओगेण य मुटुतरं निरोहमसहणो न सकेति तंमि पज्जए सत्तण्हं अट्ठणं
MEI५८॥ वा समयाणं उबरिं अच्छिउंति, एवमेस एकाए गाहाए अत्थो भणितो, इयाणि बितिवाए गाहाए अत्थं मणिहामि, सा य इमा, तंजहा
दीप अनुक्रम
6456-194E696-196
[70]